________________ मोमव्याख्याप्रज्ञप्ति (श्रीमद्भगवती) स्त्र शतक 10 उ०६) [ 356 रायहाणीए जाव विहरित्तए ?, अजो चमरस्स णं असुरिंदस्स असुरकुमाररनो चमरचंचाए रायहाणीए सभाए सुहम्माए माणवए चेइयखंभे वइरामएसु गोलबट्टसमुग्गएसु बहूश्रो जिणसकहाश्रो संनिक्खित्तायो चिट्ठति, जात्रो णं चमरस्स असुरिंदस्स असुरकुमाररनो अन्नेसिं च बहूणं असुरकुमाराणं देवाण य देवीण य अञ्चणिजायो वंदणिजाश्रो नमंसणिज्जायो पूयणिजायो सकारणिजायो सम्माणणिजात्रो कल्लाणं मंगलं देवयं चेइयं पज्जुवासणिजात्रो भवंति तेसि पणिहाए नो पभू, से तेणढणं अजो! एवं वुच्चइ-नो पभू चमरे असुरिंदे जाव राया चमरचंचाए जाव विहरित्तए 6 / पभू णं अजो ! चमरे असुरिंदे असुरकुमारराया चमरचंचाए रायहाणीए सभासुहम्माए चमरंसि सीहासणंसि चउसट्ठीए सामाणियसाहस्सीहिं तायत्तीसाए जाव अन्नेहिं च बहुर्हि असुरकुमारेहिं देवेहि य देवीहि य सद्धिं संपरिबुडे महयाहय जाव भुजमाणे विहरित्तए० केवलं परियारिडीए नो चेव णं मेहुणवत्तियं 7 // सूत्रं 405 // चमरस्स णं भंते ! असुरिंदस्स असुरकुमाररन्नो सोमस्स महारनो कति अग्गमहिसीश्रो पन्नत्तायो ?, अजो! चत्तारि अग्गमहिसीयो पन्नत्ताओ, तंजहा-कणगा कणगलया चित्तगुत्ता वसुंधरा, तत्थ णं एगमेगाए देवीए एगमेगंसि देविसहस्सं परिवारो पन्नत्तो, पभू णं तायो एगमेगाए देवीए अन्नं एगमेगं देवीसहस्सं परियारं विउवित्तए, एवामेव सपुधावरेणं चत्तारि देविसहस्सा, सेत्तं तुडिए 1 / पभू णं भंते ! चमरस्स असुरिंदस्स असुरकुमाररन्नो सोमे महाराया सोमाए रायहाणीए सभाए सुहम्माए सोमंसि सीहासणंसि तुडिएणं अवसेसं जहा चमरस्स, नवरं परियारो जहा सूरियाभस्स, सेसं तं चेव, जाव णो चेव णं मेहुणवत्तियं 2 / चमरस्स णं भंते ! जाव रनो जमस्स महारनो कति अग्गमहिसीओ.?, एवं चेव नवरं जमाए रायहाणीए सेसं जहा सोमस्स एवं वरुणस्सवि, नवरं वरुणाए रायहाणीए, एवं वेसमणस्सवि