SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ श्रीमद्व्याख्याप्रज्ञप्ति (श्रीमद्भगवती) सूत्र :: शतक :: उ० 33 ] ( 326 थायाहिणपयाहिणं करेइ 2 ता जाव तिविहाए पज्जुवासणाए पज्जुवासइ 7 / तए णं समणे भगवं महावीरे जमालिस्स खत्तियकुमारस्स तीसे य महतिमहालियाए इसि जाव धम्मकहा जाव परिसा पडिगया 8 / तए णं ते जमाली खत्तियकुमारे समणस्स भगवो महावीरस्स अंतिए धम्मं सोचा निसम्म हट्ट जाव उट्ठाए उट्ठइ उट्ठाए उठेत्ता समणं भगवं महावीरं तिक्खुत्तो जाव नमंसित्ता एवं वयासी-सदहामि णं भंते ! निग्गंथं पावयणं, पत्तयामि णं भंते ! निग्गंथं पावयणं, रोएमि णं भंते! निग्गंथं पावयणं, अब्भुट्ठोमि णं भंते ! निग्गंथं पावयणं, एवमेयं भंते ! तहमेयं भंते ! अवितहमेयं भंते ! असंदिद्धमेयं भंते ! जाव से जहेयं तुम्भे(तुझे) वदह, जं नवरं देवाणुप्पिया ! अम्मापियरो श्रापुच्छामि, तए णं अहं देवाणुप्पियाणं अंतियं मुडे भवित्ता अगारायो अणगारियं पव्वयामि 1 / श्रहासुहं देवाणुप्पिया ! मा पडिबंधं करेह 10 ॥सूत्रं 383 // तए णं से जमाली खत्तियकुमारे समणेणं भगवया महावीरेणं एवं वुत्ते समाणे हटुतु? समणं भगवं महावीरं तिवखुत्तो जाव नमंसित्ता तमेव चाउग्घंटे श्रासरहं दुरूहेइ दुरूहित्ता समणस्स भगवयो महावीरस्स अंतियात्रो बहुसालायो चेइयायो पडिनिक्खमइ पडिनिक्खमित्ता सकोरंट जाव धरिज्जमाणेणं महया भडचडगर जाव परिक्खित्ते जेणेव खत्तियकुंडग्गामे नयरे तेणेव उवागच्छइ तेणेव उवागच्छित्ता खत्तियकुंडग्गामं नगरं मझमज्मेणं जेणेव सए गिहे जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छइ तेणेव उवागच्छित्ता तुरए निगिराहइ तुरए निगिरिहत्ता रहं ठवेइ रहं ठवेत्ता रहायो पचोरहइ रहायो पचोरुहित्ता जेणेव अभितरिया उवट्ठाणसाला जेणेव अम्मापियरो तेणेव उवागच्छइ तेणेव उवागच्छित्ता अम्मापियरो जएणं विजएणं वद्धावेइ वद्धावेत्ता एवं वयासी-एवं खलु अम्मताभो ! मए समणस्स भगवो महावीरस्स अंतियं धम्मे निसंते, सेवि य मे धम्मे इच्छिए पडिच्छिए अभिरुइए 1 / तए णं तं जमालिं खत्तियकुमारं अम्मापियरो एवं असूत्र 383 // तए त समण भगता समणास मानिमित्त चाउग्चंट बासरह पदयात्री पडिनिक्ला वखत्ते जेणेव खा 42
SR No.004363
Book TitleAgam Sudha Sindhu Part 02
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy