________________ भीमव्याख्याप्रज्ञप्ति (श्रीमद्भगवती) सूत्रं शतकं 6 : उ० 3-30 ] [ 263 'एगं च सयसहस्सं तेत्तीसं खलु भवे सहस्साई / नव य सया पन्नासा तारागणकोडिकोडीणं // 1 // ' सोभं सोभिंसु सोभिंति सोभिस्संति // सूत्रं 363 // लवणे णं भंते ! समुद्दे केवतिया चंदा पभासिंसु वा पभासिंति वा पभासिस्संति वा ? एवं जहा जीवाभिगमे जाव तारायो 1 / धायइसंडे कालोदे पुक्खरखरे अभितरपुक्खरद्धे मणुस्सखेत्ते, एएसु सव्वेसु जहा जीवाभिगमे जाव-एगससी परिवारो तारागणकोडाकोडीणं' 2 / पुक्खरद्धे णं भंते ! समुद्दे केवइया चंदा पभासिंसु ... पभासंति वा पभासिसंति वा ?, एवं सब्वेसु दीवसमुद्देसु जोतिसियाणं भाणियव्वं जाव सयंभूरमणे जाव सोभं सोभिंसु वा सोभंति वा सोभिस्संति वा 3 / सेवं भंते ! सेवं भंते ! ति जाव विहरति 4 // सूत्रं 363 // नवमसए बीश्रो उद्दसो समत्तो॥ // इति नवमशतके द्वितीय उद्देशकः // 9-2 // ॥अथ नवमशतके अन्तरद्वीपाख्य-तृतीयतस्त्रिंशत्तमोद्दशकाः॥ . रायगिहे जाव एवं वयासी-कहि णं भंते ! दाहिणिलाणं एगोरु यमणुस्साणं एगोरुयदीवे णामं दीवे पन्नते ?, गोयमा ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं चुल्लहिमवंतस्स वासहरपब्वयस्स पुरच्छिमिलायो चरिमतायो लवणसमुद्द उत्तरपुरच्छिमे णं तिन्नि जोयणसयाइं श्रोगाहित्ता एत्थ णं दाहिणिलाणं एगोरुयमणुस्साणं एगोरुयदीवे नामं दीवे पराणत्ते, तें गोयमा ! तिन्नि जोयणसयाई श्रायामविक्खंभेणं णवएकोणवन्ने जोयणसए किंचिविसेसूणे परिक्खेवेणं पन्नत्ते, से णं एगाए पउमवरवेइयाए एगेण य वणसंडेणं सव्वश्रो समंता संपरिक्खित्ते दोगहवि पमाणं वनश्रो य, एवं एएणं कमेणं जहा जीवाभिगमे जाव सुद्धदंतदीवे जाव देवलोगपरिग्गहा णं ते मणुया पगणता समणाउसो ! 1 / एवं अट्ठावीसं अंतरदीवा सएणं 2