________________ श्रीमद्व्याख्याप्रज्ञप्ति (श्रीमद्भगवती) खं: शतकं 8 : उ०१] [237 मीसापरिणया ? वीससापरिणया ?, गोयमा ! पयोगपरिणया वा मीसापरिणया वा वीससापरिणया वा 1 अहवा एगे पयोगपरिणए दो मीसापरिणया 1 अहवेगे पयोगपरिणए दो वीससापरिणया 2 श्रवा दो पयोगपरिणया एगे मीससापरिणए 3 अहवा दो पयोगपरिणया एगे वीससापरिणए 4 अहवा एगे मीसापरिणए दो वीससापरिणया 5 ग्रहवा दो मीससापरिणया एगे वीससापरिणए 6 अहवा एगे पयोगपरिणए एगे मीसापरिणए एगे वीससापरिणए 7, 7 / जइ पयोगपरिणया कि मणप्पयोगपरिणया ? वइप्पयोगपरिणया ? कायप्पयोमपरिणया ?, गोयमा ! मणप्पयोगपरिणया वा एवं एकगसंयोगो दुयासंयोगो तियासंयोगो भाणियव्यो 8 / जइ मणप्पयोगपरिणया किं सच्चमणप्पयोगपरिणया 4 ?, गोयमा ! सच्चमणप्पयोगपरिणया वा जाव असचामोसमणप्पयोगपरिणया वा 4, यहवा एगे सच्चमणप्पयोगपरिणए दो मोसमणप्पयोगपरिणया वा, एवं दुयासंयोगो तियासंयोगो भाणियव्वो, एत्थवि तहेव जाव अहवा एगे तंमसंठाणपरिणए वा एगे चउरंससंठाणपरिणए वा एगे पाययसंठाणपरिणए वा 1 / चत्तारि भंते / दव्या किं पयोगपरिणया 3 1, गोयमा ! पयोगपरिणया वा मीसापरिणया वा वीससापरिणया वा, अहवा एगे पयोगपरिणए तिन्नि मीसापरिणया 1 अहवा एगे पयोगपरिणए तिन्नि वीससापरिणया 2 श्रहवा दो पयोगपरिणया दो मीसापरिणया 3 अहवा दो पयोगपरिणया दो वीससापरिणया 4 अहवा तिन्नि पयोगपरिणया एगे मीससापरिणए 5 ग्रहवा तिन्नि पत्रोंगपरिणया एगे वीससापरिणए 6 अहवा एगे मीससापरिणए तिन्नि वीससापरिणया 7 अहवा दो मीसापरिणया दो वीससापरिणया 8 श्रहवा तिन्नि मीसापरिणया एगे वीससापरिणए 1 ग्रहवा एगे पयोगपरिणए एगे मीसापरिणए दो वीससापरिणया 1 अहवा एगे.पयोगपरिणए दो मीसापरिणया एगे वीससापरिणए 2 अहवा दो पयोगपरिणया एगे मीसापरिणए एगे वीससापरिणए