SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ मोमेदव्यास्याप्रति श्रीमद्भगवती) धत्र : शक्कं 7 : उ०१] 217 गोयमा ! एवमाइक्खामि जाव परुवेमि-एवं खलु गोयमा ! तेणं कालेणं तेणं समएणं वेसाली नामं नगरी होत्था, वराणयो, तत्थ णं वेसालीए णगरीए वरुणे नामं णागनत्तुए परिवसइ अड्डे जावं अपरिभूए समणोगसए अभिगयजीवाजीवे जाव पडिलामेमाणे छटुं छट्टेणं अनिक्खित्तेणं तवो. कम्मेणं अप्पाणं भावेमाणे विहरति 1 / तए णं से वरुणे णागनत्तुए अन्नया कयाइ रायाभियोगेणं गणाभियोगेणं बलाभियोगेणं रहमुसले संगामे आणत्ते समाणे छट्ठभत्तिए अट्ठमभत्तं अणुवटृति अट्ठमभत्तं अणुवढेत्ता कोडबियपुरिसे सहावेइ 2 एवं वदासी-खिप्पामेव भो देवाणुप्पिया ! चाउग्घंटं श्रासरहं जुत्तामेव उवट्टावेह हयगयरहपवर जाव सन्नाहेत्ता मम एयमाणत्तियं पञ्चप्पिणह 2 / तए णं से कोड बियपुरिसा जाव पडिसुणेत्ता खिप्पामेव सच्छत्तं समयं जाव उवट्ठावेंति हयगयरह जाव सन्नाति 2 जेणेव वरुणे नागनत्तुए जाव पञ्चप्पिणंति 3 / तए णं से वरुणे नागनत्तुए जेणेव मजणघरे तेणेव उवागच्छति जहा कूणियो जाव पायच्छित्ते सव्वालंकारविभूसिए सन्नद्धबद्ध वम्मियकवए जाव सकोरेंटमल्लदामेणं छत्तेणं धरिजमाणेणं श्रणेगगणनायग जाव दूयसंधिपाल सद्धिं संपरितुडे मजणघरायो पडिनिक्खमति पडिनिक्खमित्ता जेणेव बाहिरिया उवट्ठाणसाला जेणेव चाउग्घंटे बासरहे तेणेव उवागच्छइ उवागच्छइत्ता चाउग्घंटं श्रासरहं दुरूहइ 2 हयगयरह जाव संपरिबुडे महया भडबडगरविंद-परिक्खित्ते जेणेव रहमुसले संगामे तेणेव उवागच्छइ 2 ना रहमुसलं संगामं श्रोयानो 4 / तए णं से वरुणे णागणत्तुए रहमुसलं संगामं श्रोयाए समाणे अयमेयावं अभिग्गहं अभिगिराहइ-कप्पति मे रहमुसलं संगाम संगामेमाणस्स जे पुदि पहणइ से पडिहणित्तए अवसेसे नो कप्पतीति, अयमेयारूवं अभिग्गहं अभिगेराहइ अभिगेराहइत्ता रहमुसलं संगाम संगामेति 5 / तए णं तस्स वरुणस्स नागनत्तुयस्त रहमुसलं संगाम संगामेमाणस्स एगे पुरिसे सरिसए 26
SR No.004363
Book TitleAgam Sudha Sindhu Part 02
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy