________________ बीमव्याख्याप्रज्ञप्ति (श्रीमद्भगवती) स्त्रं : शतकं 7 3. 6 ] भंते ! जीवाणं अस्सायवेयणिज्जा कम्मा कति ?, हंता अस्थि, कहन्नं भंते ! जीवाणं अस्सायावेयणिजा कम्मा कज्जति ?, गोयमा ! परदुवखणयाए परसोयणयाए परजूरणयाए परतिप्पणयाए परपिट्टणयाए परपरियावणयाए बहूणं पाणाणं जाव सत्ताणं दुरखणयाए सोयणयाए जाव परियावणयाए, एवं खलु गोयमा ! जीवाणं अस्सायावेयणिज्जा कम्म कज्जंति, एवं नेरइयाणवि, एवं जाव वेमाणियाणं 2 // सूत्रं 286 // जंबुद्दीवे णं भंते ! दीवे भारहे वासे इमीसे श्रोसप्पिणीए दूसमदूसमाए समाए उत्तमकट्टपत्ताए भरहस्स वासस्स केरिसए आगारभावपडोयारे भविरसति ?, गोयमा ! कालो भविस्सइ हाहाभूए भंभाभूए कोलाहलभूए समयाणुभावेण य णं खरफरसधूलिमइला दुविसहा वाउला भयंकरा वाया संवट्टगा य वाईति, इह अभिक्खं धूमाइंति य दिसा समंता रउस्सला(स्यरसला)-(रयोसला)रेणुकलुसतमपडलनिरालोगा समयलुक्खयाए य णं अहियं चंदा सीयं मोच्छंति अहियं सूरिया तवइस्संति अदुत्तरं च णं अभिक्खणं बहवे अरसमेहा विरसमेहा खारमेहा खट्टमेहा अग्गिमेहा विज्जुमेहा विसमेहा असणिमेहा अप्पवणिजोदगा (अजवणिजोदया) वाहि-रोग-वेदणोदीरणा-परिणामसलिला अमणुनपाणियगा चंडानिल-पहय-तिक्खधारा निवायपउरं वासं वासिहिति 1 / जे णं भारहे वासे गामागर-नगर खेड-कबड-मडंब-दोणमुह-पट्टणाऽऽसमागयं जणवयं चउप्पय गवेलगए खहयरे य पक्खिसंघे गामाऽरनपयारनिरए तसे य पाणे बहुप्पगारे रुख-गुच्छ-गुम्म-लय-वल्लि-तण-पव्वग-हरितोसहि-पवालंकुरमादीए य तणवणस्सइकाइए विद्धंसेहिंति पव्वय-गिरिडोंगर-उच्छलभट्ठिमादीए वेयड्ढगिरिवज्जे विरावेहिंति सलिल-विल-गड्ड-दुग्गविसमं निराणुनयाई च गंगासिंधुवजाई समीकरहिंति 2 / तीसे णं भंते ! समाए भरहवासस्स भूमीए केरिसए श्रागारभावपडोयारे भविस्सति ?, गोयमा ! भूमी भविस्सति इंगालम्भूया मुम्मुरभूया छारियभूया तत्तकवेल्लयभूया