________________ ... श्रीमदागमसुधासिन्धुः तिवी विभाग वेयणं वेदेति बाहच असायं, एवं जाव थणियकुमारेसु 4 / जीवेणं भंते ! जे भविए पुढविकाएसु उववजित्तर पुच्छा, गोयमा ! इहगए सिय महावेयणे सिय थप्पवेयणे, एवं उववजमाणेवि, अहे णं उववन्ने भवति तथो पच्छा वेमायाए वेयणं वेयति एवं जाव मणुस्सेतु, वाणमंतरजोइसियवेमाणिएसु जहा असुरकुमारेसु 5 // सूत्रं 283 // जीवा णं भंते ! कि श्राभोगनिव्वत्तियाउया अणाभोगनिबत्तियाउया ?, गोयमा ! नो आभोगनिवत्तियाउया अणाभोगनिवत्तियाउया, एवं नेरइयावि, एवं जाव वेमाणिया // सूत्रं 284 // अस्थि णं भंते ! जीवा णं ककसवे पणिजा कम्मा कति ?, गोयमा ! इंता अस्थि, कहन्नं भंते ! जीवा णं ककसवैयणिजा कम्मा कति ?, गोयमा ! पाणाइवाएणं जाव मिच्छादसणसल्लेणं, एवं खलु गोयमा ! जीवाणं ककसवेयणिज्जा कम्मा कन्जंति 1 / अत्यि णं भंते ! नेरइयाणं कासवेयणिज्जा कम्मा कज्जंति, एवं चेव एवं जाव वेमाणियाणं 2 / अस्थि णं भंते ! जीवा णं अकक्कसवेयणिजा कम्मा कज्जति ?, हन्ता अस्थि, कहन्नं भंते ! अककसवेयणिज्जा कम्मा कति ?, गोयमा ! पाणाइवायवेरमणेणं जाव परिग्गहवेरमणेणं, कोहविवेगेणं जाव मिच्छादंसमासल्लविवेगेणं, एवं खलु गोयमा ! जीवाणं अककसवेयणिजा कम्मा कज्जति 3 / अस्थि णं भंते ! नेरइयाणं अककसवेयणिजा कम्मा कज्जति ?, गोयमा ! णो तिण? सम8, एवं जाव वेमाणिया, नवरं मणुस्साणं जहा जीवाणं 4 // सूत्रं 285 // अस्थि णं भंते ! जीवाणं सायावेयणिज्जा कम्मा कज्जंति ?, हता अस्थि, कहन्नं भंते ! जीवाणं सातावेयणिज्जा कम्मा कज्जति ?, गोयमा! पाणाणुकंपाए भूयाणुकंपाए जीवाणुकंपाए सत्ताणुकंपाए, बहूणं पाणाणं जाव सत्ताणं अदुक्खणयाए असोयणयाए अजूरणयाए अतिप्पणयाए अपिट्टणयाए अपरियावणयाए एवं खलु गोयमा ! जीवाणं सायावेयणिज्जा कम्मा कज्जति, एवं नेरइयाणवि, एवं जाव वेमाणियाणं 1 / अस्थि णं