________________ भीमद्व्याख्याप्रज्ञप्ति (श्रीमद्भगवती) : शतकं 7 :: उ०१) यस्सं पाणभोयणस्स के अट्ठ पत्नत्ते 2 गोयमा ! जे णं निग्ग्रंथे वा निग्गंथी वा निक्खित्तसत्यमुसले ववगय-मालावन्नग-विलेवणे ववगय-चुय-चइय-चत्तदेहं जीवविप्पजढं अकय-मकारिय मसंकप्पिय मणाहूय-मकीय-कडमणुट्टिनवकोडीपरिसुद्धं दसदोसविप्पमुवकं उग्गमुप्पायणेसणासुपरिसुद्धं वीतिगालं वीतधूमं संजोयणा दोसविप्पमुवकं असुरसुरं अचवचवं अदुयमविलंबियं अपरिसाडी अक्खोवंजण-वणाणुलेवणभूयं संयम-जायामायावत्त्यिं संजमभार-वह. णट्ठयार बिलमिव पनगभूएणं अप्पाणेणं श्राहारमाहारेति एस णं गोयमा ! सत्यातीयस्स सत्थपरिणामियस्स जाव पाणभोयणस्स अयम? पन्नत्ते 1 / सेवं भंते ! सेवं भंते ! ति जाव विहरति 2 // सूत्रं 270 // सत्तमसण पढमो उद्देसो समत्तो॥ ॥इति सप्तमशतके प्रथम उद्देशकः // 7-1 // // अथ सप्तमशतके विरतिनामक-द्वितीयोद्देशकः // से नूणं भंते ! सव्वपाकेहि सव्वभूएहिं सव्वजीवहिं सबसत्तेहिं पच्चरखायमिति वदमाणस्स सुपञ्चक्खायं भवति दुपञ्चक्खायं भवति ?, गोयमा ! सव्वपाणेहिं जाव सब्वसत्तेहि पञ्चवखायमिति वदमाणस्स सिय सुपचाखायं भवति सिय दुपञ्चक्खायं भवति 1 / से केण?णं भंते ! एवं वुचइ सबपाणेहिं जाव सिय दुपचक्खायं भवति ?, गोयमा ! जस्स णं सव्वपाणेहिं जार सव्वसत्तेहिं पञ्चक्खायमिति वदमाणस्स णो एवं अभिसमनागयं भवति इमे जीवा इमे अजीवा इमे तसा इमे थावरा तस्स णं सव्वपाणेहिं जाव सव्वसत्तेहिं पञ्चक्खामिति वदमाणस्स नो सुपञ्चवसायं भवति दुपञ्चक्खायं भवति, एवं खलु से दुपनक्साई सव्वपाणेहिं जाव सव्वसत्तेहि पञ्चवखायमिति वदमाणो नो सच्चं भासं भासइ मोसं भासं भासइ, एवं खलु से मुसाबाई सधपाणेहिं जाव सव्वसत्तेहिं तिविहं तिविहेणं असंजय