________________ 281 [ भीमदागमसुधासिन्धुः। द्वितीयो विभागका जोयणकोडाकोडिं वा संखेज्जेसु वा असंखेज्जेसु वा जोयणसहस्सेसु लोगंते वा. एगरदेसियं सेढिं मोत्तूण असंखेज्जेसु पुढविकाइयावाससयसहस्सेसु अनयरंसि पुढविकाइयावाससि ,पुढविकाइयत्ताए उववज्जेत्ता. तो पच्छा श्राहारेज वा परिणामेज वा सरीरं वा बंधेजा, जहा पुरच्छिमेणं मंदरस्स पव्वयस्स घालावो भणियो एवं दाहिणेणं पञ्चस्थिमेणं उत्तरेणं उड्डे अहे, जहा पुढविकाइया तहा एगिदियाणं सव्वेसि, एक्केकस्स छ अालावया भाणियन्वा 3 / जीवे णं भंते ! मारणंतियसमुग्घाएणं समोहए 2 ता जे भविए असंखेज्जेसु बेदियावास-सयसहस्सेसु श्रणयरंसि दियावासंसि बेइंदियत्ताए उववजित्तए से णं. भंते ! तत्थगए चेव श्राहारेज वा परिणमेज वा सरीरं वा बंधेजा ? जहा नेरइया, एवं जाव अणुत्तरोववाइया 4 / जीवे णं भंते ! मारणंतिय-समुग्घाएणं समोहए 2 जे भविए एवं पंचसु अणुत्तरेसु महतिमहालएसु महाविमाणेसु. अन्नयरंसि श्रणुत्तरविमाणंसि अणुत्तरोववाइयदेवत्ताए उववजित्तए, से णं भंते ! तत्थगए चेव जाव श्राहारेज वा परिणामेज वा सरीरं वा बंधेज 5 / सेवं भंते ! सेवं भंते / ति जाव विहरति 6 // सूत्रं . 215 // पुढविउद्दे सो समत्तो॥ // इति षष्टशतके षष्ठ उद्देशकः // 6-6 // // अथ षष्ठशतके शालीनामक-सप्तमोद्देशकः // . श्रह णं भंते ! सालीणं वीहीणं गोधूमाणं जवाणं जवजवाणं एएसि णं धन्नाणं कोढाउत्ताणं पल्लाउत्ताणं. मंचाउत्ताणं मालाउत्ताणं उल्लिचाणं लित्ताणं पिहियाणं मुहियाणं लंछियाणं केवतियं कालं जोणी संचिट्ठइ ?, गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं तिन्नि संवच्छराई तेण परं जोणी पमिलायह तेण परं जोणि पविद्धंसइ तेण परं बीए अबीए