________________ 1.] " [ श्रीमदागमसुधासिन्धुः : द्वितीयो विभागः समएणं तिरियं संखेज्जे भागे गच्छइ अहे संखेज्जे भागे गच्छइ, वज्ज जहा सकस्स देविंदस्स तहेव नवरं विसेप्ताहियं कायव्वं 6 / सकस्स णं भंते ! देविंदस्स देवरन्नो ओवयणकालस्स य उप्पयणकालस्स य कयरेशहितो अप्पे वा बहुए वा तुल्ले वा विसेप्ताहिए वा ?, गोयमा ! सव्वत्थोवे सकस्स देविंदस्स देवरन्नो उट्ठ उप्पयणकाले श्रोवयणकाले संखेजगुणे 71 चमरस्सवि जहा सक्कस्स णवरं सव्वत्थोवे ग्रोवयणकाले उप्पयणकाले संखेजगुणे 8 / वजस्स पुच्छा, गोयमा ! सव्वत्थोवे उप्पयण. काले अोवयणकाले विसेसाहिए 1 / एयस्स णं भंते ! वजस्स वजाहिवइस्स चमरस्स य असुरिंदस्स असुररनो श्रोवयणकालस्स य उप्पयणकालस्स य कयरेशहितों अप्पे वा 4 ?, गोयमा ! सकस्स य उप्पयणकाले चमेरस्स य श्रोवयणकाले एए णं दोन्निवि तुला सव्वत्थोवा, सकस्स य श्रोवयणकाले वजस्स य उप्पयणकाले एस गं दोराहवि तुल्ले संखेजगुणे, चमरस्स य उप्पयणकाले वजस्स य ओवयणकाले एसणं दोराहवि तुल्ले विसेसाहिए 10 // सू० 147 // तए णं से चमरे असुरिंदे असुरराया वजभयविप्पमुक्के सक्केणं देविदेणं देवरन्ना महया अवमाणेणं अवमाणिए समाणे चमरचंचाए रायहाणीए सभाए सुहम्माए चमरंसि सीहासगांसि ग्रोहयमणसंकप्पे चिंतासोयसागरसंपविट्ठ करयलपल्हत्थमुहे अट्टज्माणोवगए भूमिगदिट्ठीए झियाति 1 / तते णं तं चमरं असुरिंदं असुररायं सामाणियपरिसोववन्नया देवा श्रोहयमणसंकप्पं जाव झियायमाणं पासंति 2 करयल जाव एवं वयासि-किरणं देवाणुप्पिया योहयमणसंकप्पा जाव झियायह ?, तए णं से चमरे असुरिंदे असुरराया ते सामाणियपरिसोववन्नए देवे एवं वयासी-एवं खलु देवाणुप्पिया ! मए समणं भगवं महावीरं नीसाए सक्के देविंदे देवराया -सयमेव अचासादिए 2 / तए णं तेणं परिकुविएगां समाणेगां ममं वहाए वज्जे