________________ श्रीमव्याख्याप्रज्ञप्ति (श्रीमद्भगवति) : शतकं 3 : उ० 2] [100 परियट्टित्ता णं गिरिहत्तए ?, हंता पभू 1 / से केण?णं भंते ! जाव गिरिहत्तए ?, गोयमा ! पोग्गले निक्खित्ते समाणे पुवामेव सिग्धगती भवित्ता ततो पच्छा मंदगती भवति, देवे णं महिड्डीए पुलिपिय पच्छावि सीहे सीहगती चेव तुरियतुरियगती चेव, से तेणटेणं जाव पभू गेरिहत्तए 2 / जति णं भंते ! देविदे महिड्डीए जाव अणुपरियट्टित्ता णं गेरिहत्तए कम्हा णं भंते ! सक्के णं देविदेणं देवरना(राया) चमरे असुरिंदे असुरराया नो संचाइए णं साहत्थि गेरिहत्तए ?, गोयमा ! असुरकुमाराणं देवाणं अहे गतिविसए सीहे 2 चेव तुरिए 2 चेव उड्ढ गतिविसए अप्पे 2 चेव मंद मंदे चेव वेमाणियाणं देवाणं उड्ढे गतिविसए सीहे 2 चेव तुरिए 2 चेव अहे गतिविसए अप्पे 2 चेव मंदे 2 चेव, जावतियं खेतं सक्के देविंद देवराया उड्ड उप्पयति एक्केणं समएणं तं वज्जे दोहिं, जं वज्जे दोहिं तं चमरे तिहिं, सव्वत्थोवे सक्कस्स देविंदस्स देवरन्नो उड्डलोयकंडए अहेलोयकंडए संखेजगुणे, जावतियं खेतं चमरे असुरिंदे असुरराया अहे अोवयति एक्केणं समएणं तं सक्के दोहिं जं सक्के दोहिं तं वज्जे तिहिं, सब्वत्थोवे चमरस्स असुरिंदस्स असुररन्नो अहेलोयकंडए उडलोयकंडए संखेजगुणे 3 / एवं खलु गोयमा ! सक्केणं देविदेणं देवरगणा चमरे असुरिंदे असुरराया नो संचाइए साहत्थि गेरिहत्तए 4 / सकस्स णं भंते ! देविंदस्स देवरन्नो उड्डे अहे तिरियं च गतिविसयस्स कयरेशहितो अप्पे वा बहुए वा तुल्ले वा विसेसाहिए वा ?, गोयमा ! सव्वत्थोवं खेत्तं सक्के देविंदे देवराया अहे अोवयइ एक्केणं समएणं तिरियं संखेज्जे भागे गच्छइ उड्ड संखेज्जे भागे गच्छइ 5 / चमरस्स णं भंते ! असुरिंदस्स असुररन्नो उड्ड अहे तिरियं च गतिविसयस्स कयरे२हिंतो अप्पे वा बहुए वा तुल्ले वा विसेसाहिए वा ?, गोयमा ! सम्बत्थोवं खेत्तं चमरे असुरिदे असुरराया उड्डे उप्पयति एक्केणं EEEEEEE