________________ श्रीमद्व्याख्याप्रज्ञप्रिं (श्रीमद गवति) सूत्र :: शतकं 3 : उ०१] / 103 परिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कटु जएणं विजएणं वद्धाति 2 एवं वयासी-एस णं देवाणुप्पिया ! सक्के देविंदे देवराया जाव विहरइ 8 / तए णं से चमरे असुरिंदे असुरराया तेसिं सामाणियपरिसोववन्नगाणं देवाणं अंतिए एयम? सोचा निसम्म यासुरुत्ते कुविए चंडिकिए मिसिमिसेमाणे ते सामाणियपरिसोववन्नए देवे एवं वयासी-यन्ने खलु भो ! से सक्के देविंदे देवराया अन्ने खलु भो ! से चमरे असुरिंदे असुरराया, महिड्डीए खलु से सक्के देविंद देवराया, अप्पडिए खलु भो ! से चमरे असुरिंदे असुरराया, तं इच्छामि णं देवागुप्पिया ! सक्कं देविंदं देवरायं सयमेव अचासादेत्तएत्तिकटु उसिणे उसिणभूए यावि होत्था 1 / तए णं से चमरे असुरिंदे असुरराया थोहिं पउंजइ 2 ममं योहिणा याभोएइ 2 इमेयारूवे अज्झथिए जाव समुप्पजित्था-एवं खलु समणे भगवं महावीरे जंबूद्दीवे 2 भारहे वासे सुसमारपुरे नगरे असोगवणसंडे उजाणे असोगवरपायवस्स अहे पुढविसिलावट्टयंसि अट्ठमभत्तं प(डि)गिरिहत्ता एगराइयं महापडिमं उवसंपजित्ताणं विहरति 10 / तं सेयं खलु मे समणं भगवं महावीरं नीसाए सक्कं देविंदं देवरायं सयमेव अचासादेत्तएत्तिकटु एवं संपेहेइ 2 सयणिज्जायो श्रभुदुइ 2 ता देवदूसं परिहेइ 2 उवधायसभाए पुरच्छिमिल्लेणं दारेणं णिग्गच्छइ 11 / जेणेव सभा सुहम्मा जेणेव चोप्पाले पहरणकोसे तेणेव उवागच्छइ 2 ता फलिहरयणं परामुसइ 2 एगे अबीए फलिहरयणमायाए महया अमरिसं वहमाणे चमरचंचाए रायहाणीए मझमज्झेणं निग्गच्छइ 2 जेणेव तिगिच्छकूडे उप्पायपव्वए तेणामेव उवागच्छइ 2 ता वेउब्धियसमुग्घाएणं समोहणइ 2 ता संखेन्जाइं जोयणाई जाव उत्तरवेउब्वियरूवं विउव्वइ 2 ता ताए उकिट्ठाए जाव जेणेव पुढविसिलापट्टए जेणेव मम अंतिए तेणेव उवागच्छति 2 मम तिक्खुत्तो श्रायाहिणं पयाहिणं