________________ श्रीमद्व्याख्याप्रज्ञप्ति (श्रीमद्भगवति) सूत्र : शतकं 3 : उ० 2 ] [101 असुररन्ना सा दिव्वा देविड्डी तं चेव जाव किन्ना लद्धा पत्ता अभिसमनागया ? एवं खलु गोयमा ! तेगां कालेसं तेषां समएणं इहेव जंबहीवे 2 भारहे वासे विझगिरिपायमूले बेभेले नामं संनिवेसे होत्था, वनश्रो 1 / तत्थ णं बेभेले संनिवेसे पूरणे नामं गाहावती परिवसति घड्ढे दित्ते जहा तामलिस्स वत्तव्वया तहा नेयव्या, नवरं चउप्पुडयं दारुमयं पडिग्गहयं करेत्ता जाव विपुलं असणं पाणं खाइमं साइमं जाव सयमेव चउप्पुडयं दारुमयं पडिग्गहयं गहाय मुंडे भवित्ता दाणामाए पव्वजाए पवइत्तए पव्वइएऽवि य णं समाणे तं चेव, जाव अायावणभूमीश्रो पञ्चोरुभइ 2 त्ता सयमेव चउप्पुडयं दारुमयं पडिग्गहियं गहाय बेभेले सन्निवेसे उच्चनीयमज्झिमाइं कुलाई घरसमुदाणस्स भिक्खायरियाए अडेता जं मे पढमे पुडए पडइ कप्पइ मे तं पंथे पहियाणां दलइत्तए, जं मे दोच्चे पुडए पडइ कप्पइ मे तं कागसुणयाणां दलइत्तए, जं मे तच्चे पुडए पडइ कप्पइ मे तं मच्छकच्छभागां दलइत्तए, जं मे चउत्थे पुडए पडइ कप्पइ मे तं अप्पणा पाहारं श्राहारित्तएत्तिकटु एवं संपेहेइ 2 कल्लं पाउप्पभायाए रयणीए तं चेव निरवसेसं जाव जं से(मे)चउत्थे पुडए पडइ तं अप्पणा पाहारं याहारेइ 2 | तए णं से पूरणे बालतवस्सी तेणं अोरालेगां विउलेगां पयत्तेगां पग्गहिएगां बालतवोकम्मेणां तं चेव जाव बेभेलस्स सन्निवेसस्स मझमज्झेणां निग्गच्छति 2 पाउयं कुडियमादीयं उवकरणां चउप्पुडयं च दारुमयं पडिग्गहियं एगंतमंते एडेइ 2 वेभेलस्स सन्निवेसस्स दाहिणपुरच्छिमे दिसीभागे श्रद्धनियत्तणियमंडलं आलिहित्ता संलेहणाभूसणाझसिए भत्तपाणपडियाइक्खिए पायोवगमणां निवराणे 3 / तेगां कालेगां तेषां समएगां अहं गोयमा ! छउमत्थकालियाए एकारसवासपरियाए छ8 छ8 गां अनिक्खित्तेगां तवोकम्मेणां संजमेणां तवसा अप्पाणां भावेमाणे पुव्वाणुपुर्दिवं चरमाणे गामाणुगाम दूइज्जमाणे जेणेव सुसमारपुरे नगरे जेणेव असोयवणसंडे उजाणे जेणेव