________________ #] .. [-श्रीमदागमसुधासिन्धुः : द्वित्तीयो विभागः ईसाणे देविदे देवराया अहुणोववन्ने पंचविहाए पज्जत्तीए पजत्तीभावं गच्छति, तंजहा-याहारपज्जत्तीए जाव भासमणपज्जत्तीए 2 / तए णं ते बलिचंचारायहाणिवत्थव्वया बहवे असुरकुमारा देवा य देवीयो य तामलिं बालतवस्सि कालगयं जाणित्ता ईसाणे य कप्पे देविंदत्ताए उववराणं पासित्ता श्रासुरुत्ता कुविया चंडिकिया मिसिमिसेमाणा बलिचंचारायहाणीए मझ मज्झेणं निग्गच्छंति 2 ताए उकिट्ठाए जाव जेणेव भारहे वासे जेणेव तामलित्ती नयरी जेणेव तामलिस्स बालतवस्सिस्स सरीरए तेणेव उवागच्छंति 2 वामे पारा सुबेणं बंधति 2 तिक्खुत्तो मुहे उटूहंति 2 तामलित्तीए नगरीए सिंघाडग-तिग--चउक्क-चच्चर-चउम्मुहमहापहपहेसु ग्राकट्ट(ड)विकट्टि(डि) करेमाणा महया 2 सद्देणं उग्घोसेमाणा 2 एवं वयासि-केस णं भो से तामली बालतवस्सी सयंगहियलिंगे पाणामाए पव्वजाए पव्वइए ? केस णं भो (भते) से ईसाणे कप्पे ईसाणे देविंद देवरायाइतिकटु तामलिस्स बालतवस्सिस्स सरीरयं हीलंति निंदति खिसंति गरिहिंति अवमन्नति तज्जति तालेंति परिवहति पव्वति प्राकट्टविकट्टि करेंति हीलेत्ता जाव ग्राकट्टविकट्टि करेत्ता एगते एडंति 2 जामेव दिसि पाउन्भूया तामेव दिसि पडिगया 3 // सू० 136 // तए णं ते ईसाणकप्पवासी बहवे वेमाणिया देवा य देवीयो य बलिचंचा-रायहाणि-वत्थव्वएहिं बहुहिं असुरकुमारेहिं देवेहि देवीहि य तामलिस्स बालतबस्सिस्स सरीरयं हीलिजमाणं निदिजमाणं जाव ग्राकट्टविकट्टि कीरमाणं पासंति 2 श्रासुरुत्ता जाव मिसिमिसेमाणा जेणेव ईसाणे देविदे देवराया तेणेव उवागच्छंति 2 करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कटु जएगां विजएगां वद्धाति 2 एवं वदासी-एवं खलु देवाणुप्पिया ! बलिचंचारायहाणिवत्थव्वया बहवे असुरकुमारा देवा य देवीयो य देवाणुप्पिए कालगए जाणित्ता ईसाणे कप्पे इंदत्ताए उववन्ने पासेत्ता पासुस्ता जाव एगते एडेंति 2