SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ श्रीमद्व्याख्याप्रज्ञप्ति (श्रीमद्भगवति) सूत्रं : शतकं 3 : उ० 1] [61 एयारूवं अभिग्गहं अभिगिगहइ-कप्पइ मे जावजीवाए छट्ठट्ठणं जाव थाहारित्तएत्तिकट्टु इमं एयारूवं अभिग्गहं अभिगिराहइ 2 ता जावजीवाए छटुं. छट्टणं अणिक्खित्तेणं तवोकम्मेणं उड्डे बाहायो पगिज्झिय 2 सूराभिमुहे अायावणभूमीए पायावेमाणे विहरइ, छट्ठस्सवि य णं पारणयंसि यायावणभृमीयो पचोरुहइ 2 सयमेव दारुमयं पडिग्गहं गहाय तामलित्तीए नगरीए उच्चनीयमज्झिमाइं कुलाई घरसमुदाणस्स भिक्खायरियाए अडइ 2 सुद्धोयणं पडिग्गाहेइ 2 त्तिसत्तखुत्तो उदएणं पक्खालेइ, तयो पच्छा अाहारं पाहारेइ 6 / से केण?णं भंते ! एवं वुच्चइ-पाणामा पव्वज्जा 2 ?, गोयमा ! पाणामाए णं पव्वजाए पब्वइए समाणे जं जत्थ पासइ इंदं वा खंद वा रुद्द वा सिवं वा वेसमणं वा अज्ज वा कोट्टकिरियं वा रायं वा जाव सत्थवाहं वा कागं वा साणं वा पाणं वा उच्चं पासइ उच्चं पणामं करेइ नीयं पासइ नीयं पणामं करेइ, जं जहा पासति तस्स तहा पणामं करेइ, से तेण?णं गोयमा ! एवं वुच्चइ-पाणामा जाव पव्वजा 7 // सू० 134 // तए णं से तामली मोरियपुत्ते तेणं योरालेणं विपुलेणं पयत्तेणं पग्गहिएणं बालतबोकम्मेणं सुक्क भुक्खे जाव धमणिसंतऐ जाए यावि होत्था 1 / तए णं तस्स तामलिस्स बालतवस्सिस्स अन्नया कयाइ पुव्वरत्तावरत्तकालसमयंसि अणिचजागरियं जागरमाणस्स इमेयारूवे अज्झथिए चिंतिए जाव समुप्पजित्था एवं खलु अहं इमेणं अोरालेणं विपुलेणं जाव उदग्गेणं उदत्तेणं उत्तमेणं महाणुभागेणं तवोकम्मेणां सुक्के भुक्खे जाव धमणिसंतए जाए, तं अत्थि जा मे उट्ठाणे कम्मे बले वीरिए पुरिसकारपरकमे ताव ता मे सेयं कल्लं जाव जलते तामलित्तीए नगरीए दिट्ठाभ? य पासंडत्थे य पुव्वसंगतिए य गिहत्थे य पच्छासंगतिए य परियायसंगतिए य श्रापुच्छित्ता तामलितीए नगरीए मझमझेणं निग्गच्छित्ता पाउग्गं कुडियमादीयं उवकरणं दारुमयं च पडिग्गहियं एगंत्ते एडेइ एडित्ता तामलित्तीए नगरीए
SR No.004363
Book TitleAgam Sudha Sindhu Part 02
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy