SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ 5.- - - - [ श्रीमदागमसुधासिन्धुः द्वितीयो विभागा अंतेवासी तीसए णामं अणगारे पगतिभदए जाव विणीए छट्ठ?णं अणिक्खित्तेणं तवोकम्मेणां अप्पाणं भावेमाणे बहुपडिपुराणाई युट्ट संवच्छराइं सामराणपरियागं पाउणित्ता मासियाए संलेहणाए अत्ताणं भूसेत्ता सर्टि भत्ताई अणसणाए छेदेत्ता थालोतियपडिक्कते समाहिपत्ते कालमासे कालं किचा सोहम्मे कप्पे सयंसि विमाणंसि उववायसभाए देवसयणिज्जसि देवदूसंतरिए अंगुलस्स असंखेजइभागमेत्ताए योगाहणाए सकरस देविंदस्स देवरगणो सामाणियदेवत्ताए उववराणे 2 / तए णं तीसए देवे पहुणोव. वनमेत्ते समाणे पंचविहाए पजत्तीए पन्जत्तिभावं गच्छइ, तंजहा-याहारपजत्तीए सरीरपजत्तीए इंदियपजत्तीए प्राणुपाणुपजत्तीए भासामणपजत्तीए, तए णं तं तीसयं देवं पंचविहाए पजत्तीए पन्जत्तिभावं गयं समाणं सामाणियपरिसोववन्नया देवा करयल परिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलि कटु जएणं विजएणं वदाविति 2 एवं वदासि-ग्रहो णं देवाणुप्पिए ! दिव्या देविड्डी दिव्वा देवजुत्ती दिवे देवाणुभावे लद्धे पत्ते अभिसमन्नागते, जारिसिया णं देवाणुप्पिएहि दिवा देविड्डी दिव्वा देवजुत्ती दिव्वे देवाणुभावे लद्धे पत्ते अभिसमन्नागते तारिसिया णं सक्केणं देविदेणं देवरना दिव्या देविड्डी जाव अभिसमन्नागया, जारिसिया णं सक्केणं देविदेणं देवरराणा दिव्या देविड्डी जाव अभिसमराणागया तारिसिया णं देवाणुप्पिएहिं दिबा देविड्डी जाव अभिसमन्नागया 3 / से णं भंते ! तीसए देवे केमहिड्डीए जाव केवतियं च णं पभू विउवित्तए ?, गोयमा ! महिड्डीए जाव महाणुभागे, से णं तत्थ सयस्स विमाणस्स चउराहं सामाणियसाहस्सीणं चउराहं अग्गमहिसीणं सपरिवारागां तिराहं पस्सिाणं सत्तराहं अणियाणं सत्तराहं अणियाहिबईणं सोलसराह पायरक्खदेवसाहस्सीणं अराणेसिं च बहूणं वेमाणियाणं देवाण य देवीण य जाव विहरति, एवंमहिड्डीए जाव एवइयं च णं पभू विउवित्तए, से जहाणामए-जुवतिं जुवाणे हत्थेणं हत्थे गेराहेजा जहेव सकरस तहेव जान एस
SR No.004363
Book TitleAgam Sudha Sindhu Part 02
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy