________________ 340 ] [श्रीमदागमसुधासिन्धुः। प्रथमो विभागः तंजहा-पंदुत्तरा णंदा पाणंदा नंदिवद्धणा, तायो णंदायो पुक्खरिणीयो एगं जोयणसयसहस्सं थायामेणं पन्नासं जोयणसहस्साई विक्खंभेणं दस जोयणसताई उव्वेहेणं, तासि णं पुक्खरिणीणं पत्तेयं 2 चउदिसिं चत्तारि तिसोवाणपडिरूवगा, 10 तेसि णं तितोवाणपडिरूवगाणं पुरतो चत्तारि तोरणा पनत्ता तंजहा-पुरच्छिमेणं दाहिणेणं पचत्थिमेणं उत्तरेणं, 11 // तासि णं पुक्खरणीणं पत्तेयं 2 चउदिसिं चत्तारि वणसंडा पन्नत्ता तंजहा-- पुरतो दाहिणेणं (चत्थिमेणं उत्तरेणं, पुव्वेणं असोगवणं जाव चूयवणं उत्तरे पासे, तासि णं पुक्खरिणीणं बहुमज्झदेसभागे चत्तारि दधिमुहगपव्वया पन्नत्ता, ते णं दधिमुहगपव्वया चउसट्टि जोयणसहस्साई उड्ढे उच्चत्तेणं एगं जोयणसहस्सं उब्वेहेणं सव्वत्थ समा पल्लगसंठाणसंठिता दसजोयणसहस्साई विक्खंभेणं एकतीसं जोयणसहस्साई छच्च तेवीसे जोयणसते परिक्खेवेणं, सवरयणामता अच्छा जाव पडिरूवा, तेसि णं दधिमुहगपव्वताणं उवरिं बहुसमरमणिजा भूमिभागा पन्नत्ता, सेसं जहेव अंजणगपव्वताणं तहेव निरवसेसं भाणियब्वं, जाव चूतवणं उत्तरे पासे, 12 / तत्थ णं जे से दाहिणिल्ले अंजणगपवते तस्स णं चउदिसिं चत्तारि णंदाश्रो पुक्खरणीयो पराणत्तायो, तंजहा-भद्दा विसाला कुमुदा पोंडरिगिणी, तातो णंदातो पुक्खरणीतो एगं जोयणसयसहस्सं सेसं तं चेव जाव दधिमुहगपब्वता जाव वणसंडा, 13 // तत्थ णं जे से पचस्थिमिल्ले अंजणगपव्वते तस्स गां चउद्दिसिं चत्तारि गांदायो पुक्खरणीयो पन्नत्तायो, तंजहा-गांदिसेणा अमोहा गोथूभा सुदंसणा, सेसं तं चेव, तहेव दधिमुहगपव्वता तहेव . सिद्धाययणा जाव वणसंडा, 14 / तत्थ णं जे से उत्तरिल्ले अंजणगपवते तस्स णं चउदिसिं चत्तारि णंदायो पुक्खरणीयो पन्नत्तायो, तंनहा-विजया वेजयंती जयंती अपराजिता, तातो णं पुक्खरिणीयो एगं जोयणसयसहस्सं तं चेव पमाणं तहेव दधिमुहगपव्वता तहेव सिद्धयायणा