SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ श्रीमत्स्थानाङ्गसूत्रम् :: अध्ययनं 3] [ 336 देवा परिवति, तंजहा-देवा असुरा नागा सुवराणा, 5 / तेसि गां दारागां पुरतो चत्तारि मुहमंडवा पन्नत्ता, तेसि गां मुहमंडवाणां पुरयो चत्तारि पेच्छाघरमंडवा पन्नत्ता, तेसि गां पेच्छाघरमंडवाणां बहुमज्झदेसभागे चत्तारि वइरामया अक्खाडगा पन्नत्ता, तेसि गां वइरामयाणं अक्वाडगाणं बहुमज्झ. देसभागे चत्तारि मणिपेढियातो पन्नत्तायो, तासि गां मणिपेदिताणां उवरिं चत्तारि सीहासणा पन्नत्ता, तेसिं गां सीहामणाणं उवरिं चत्तारि विजयदूसा पन्नत्ता, तेमि णं विजयदूसगाणं बहुमज्झदेसभागे चत्तारि वइरामता अंकुसा पन्नत्ता, तेसु णं वतिरामतेसु ग्रंकुसेसु चत्तारि कुभिका मुत्तादामा पन्नत्ता, ते णं कुभिका मुत्तादामा पत्तेयं 2 अन्नेहिं तदद्भउच्चत्तपमाणमित्तेहि चउहिं यद्धकुंभिकेहि मुत्तादामेहि, सव्वतो समंता संपरिक्खित्ता, तेसि णं पेच्छाघरमंडवाणां पुरयो चत्तारि मणिपेढितायो पराणत्तायो, तासि णं मणिपेढियाणं उबरिं चत्तारि 2 चेतितथूमा पराणत्ता, तासिं णं चेतितथूभाणं पत्तेयं 2 चउद्दिसिं चत्तारि मणिपेढियातो पन्नत्तायो, 6 / तासि णं मणिपेदिताणं उवरिं चत्वारि जिणपडिमायो सव्वरयणामईतो संपलियंकणिसन्नायो थूभाभिमुहायो चिठ्ठति, तंजहा--रिसभा वद्धमाणा चंदाणणा वारिसेणा, 7 तेसि णं चेतितथूभाणं पुरतो चत्तारि मणिपेढितायो पन्नत्तायो, तासि णं मणिपेढिताणं उवरिं चत्तारि चेतितरुक्खा पन्नत्ता, ते स गां चेतितरुक्खाणं पुरयो चत्तारि मणिपेढियायो पन्नत्तायो, तासि गां मणिपेढियाणां उवरि चत्तारि महिंदज्झया पन्नत्ता, तेसि गां महिंदज्झताणां पुरयो चत्तारि गांदातो पुक्खरिणीयो पन्नत्तायो 8 तासि णं पुक्खरिणीयां पत्तेयं 2 चउदिसिं चत्तारि वणसंडा पन्नत्ता तंजहा-पुरच्छिमेणं दाहिणेणं पञ्चत्थिमेणं उत्तरेणं--पुञ्चेणं असोगवणं दाहिणयो होइ सत्तवराणवणं / अवरेणं चंपगवणं चूतवणं उत्तरे पासे // 1 // 1 / तत्थ गांजे से पुरच्छिमिल्ले अंजणगपब्बते तस्स णं चउदिसिं चत्तारि णंदायो पुक्खरिणीतो पन्नत्तायो
SR No.004362
Book TitleAgam Sudha Sindhu Part 03 of 01
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1975
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy