SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ 290 ] [ श्रीमदागमसुधासिन्धुः / प्रथमो विभागः हिमासु 8 / एवं सामाणिया 1 / तायत्तीसगा 10 / लोगशाला देवा 11 / अग्गमहिसीयो देवीयो 13 / परिसोववनगा देवा 13 / अणियाहिबई देवा 14 / श्रायरक्खा देवा 15 // माणुमं लोगं हब्वमागच्छति / तिहिं ठाणेहिं देवा श्रभुट्ठिजा, तंजहा-अरहंतेहिं जायमाणोहिं जाव तं चेव 16 / एवमासणाई चलेजा 17 / सीहणातं करेजा 18 / चेलुक्खेवं करेजा 19 / तिहिं अणेहि देवाणं चेइयरुक्खा चलेजा तंजहा-अरहंतेहिं तं चेव 20 / तिहिं ठाणेहिं लोगंतिया देवा माणुसं लोगं हवमागच्छिज्जा, तंजहा-अरहतेहिं जायमाणेहिं, अरहंतेहिं पव्वयमाणेहिं, अरहताणं णाणुप्पायमहिमासु 21 / ॥सू. 134 // तिराहं दुप्पडियारं समणाउसो ! तंजहा-अम्मापिउणो 1 भट्टिस्त 2 धम्मायरिस्स 3, संपातोऽवि य णं केइ पुरिसे अम्मापियरं सयपागसहस्सपागेहिं तिल्लेहिं अभंगेत्ता सुरभिणा गंधट्टएणं उव्वट्टित्ता तिहिं उदगेहिं मजावित्ता सव्वालंकारविभूमियं करेत्ता मणुन्नं थालीपागसुद्धं अट्ठारसवंजणाउलं भोयणं भोयावेत्ता जावजीवं पिट्ठिवडेंसियाए परिवहेजा, तेणावि तस्स अम्मापिउस्स दुप्पडियारं भवइ, अहे णं से तं अम्मापियरं केवलिपन्नते धम्मे श्राघवत्ता पनवित्ता परूवित्ता वित्ता भवति, तेणामेव तस्स अम्मापिउस्स सुप्पडितारं भवति समणाउसो ! 1 / केइ महच्चे दरिद्द समुक्कसेजा, तए णं से दरिद समुक्किठे समाणे पच्छा पुरं च णं विउलभोगसमितिसमन्नागते यावि विहरेजा, तए णं से महब्चे अन्नया कयाइ दरिहीहुए समाणे तस्स दरिदस्स अंतिए हमागच्छेजा, तए णं से दरिहे तस्स भट्टिस्स सव्वस्तमवि दलयमाणे तेणावि तत्स दुपडियारं भवति, अहे णं से तं भट्टि केवलिपन्नत्ते धम्मे श्राघवइत्ता पन्नवइत्ता परूवइत्ता ठावइत्ता भवति, तेणामेव तस्स भट्टिस्स सुप्पडियारं भवति / केति तहारूवस्स समणस्स वा माहणस्स वा अंतिए एगमवि थायरियं धम्मियं सुवयणं सोचा निसम्म कालमासे कालं किचा अन्नयरेसु देवलोएसु देवत्ताए उववन्ने, तए णं से
SR No.004362
Book TitleAgam Sudha Sindhu Part 03 of 01
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1975
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy