________________ श्रीमत्स्थानाङ्गसूत्रम् :: श्रुतस्कंधः 2 अध्ययनं 3 ] [ 281 काइयाणं 16 // बेदियाणं 17 / तेंदियाणं 18 / चरिंदियाणवि 11 / तो लेस्सा जहा नेरझ्याणं / पंचिंदियतिरिक्खजोणियाणं तयो लेसायो संकिलिट्ठायो पनत्तायो तंजहा-कराहलेसा नीललेसा काउलेसा 20 / पंचिंदियतिरिक्खजोणियाणं तयो लेसायो असंकिलिट्ठायो पन्नत्तायो तंजहा-तेरलेसा पम्हलेसा सुकलेसा 21 / एवं मणुस्साणवि 22 / वाणमंतराणं जहा असुरकुमाराणां 23 / वेमाणियाणं तयो लेस्सायो पन्नत्तायो तंजहा-तेउलेसा पम्हलेसा सुक्कलेसा 24 ॥सू. 132 // तिहिं ठाणेहिं तारारुवे चलिजा तंजहा-विकुबमाणे वा परियारेमाणे वा ठाणायो वा ठाणं संकममाणे तारारुवे चलेजा 1 / तिहिं ठाणेहिं देवे विज्जुतारं करेजा तंजहाविकुबमाणे वा परियारेमाणे वा तहारूक्स्स समणस्स वा माहणस्स वा इडिं जुत्तिं जसं बलं वीरियं पुरिसकारपरकम उवदंसेमाणे देवे विज्जुतारं करेजा 2 / तिहिं गाहिं देवे थणियसह करेजा तंजहा-विकुब्वमाणे, एवं जहा विज्जुतारं तहेव थणियसपि शासू. 133 // तिहिं ठाणेहिं लोगंधयारे सिया तंजहा-अरिहंतेहिं वोच्छिजमाणेहिं, अरिहंतपन्नत्ते धम्मे वोच्छिजमाणे, पुव्वगते वोच्छिजमाणे 1 / तिहिं ठाणेहिं लोगुजोते सिया तंजहा-अरहतेहिं जायमाणेहिं, अरहतेसु पव्वयमाणेसु, अरहंताणं णाणुप्पायमहिमासु 2 / तिहिं ठाणेहिं देवंधकारे सिया तंजहाअरहंतेहिं वोच्छिजमाणेहिं, अरहंतपनते धम्मे वोच्छिजमाणे, पुचगते वोच्छिंजमाणे 3 / तिहिं ठाणेहिं देवुजोते सिया तंजहा-अरहतेहिं जायमाणेहिं, अरहंतेहिं पञ्चयमाणेहिं, अरहताणं णाणुप्पायमहिमासु 4 // तिहिं मणेहिं देवसंनिवाए सिया तंजहा-अरिहंतेहिं जायमाणेहिं, अरिहंतेहिं पव्वयमाणे हिं, अरिहंताणं नाणुप्पायमहिमासु 5 / एवं देवुकलिया 6 / देवकहकहए / तिहिं ठाणेहिं देविंदा माणुसं लोगं हव्वमागच्छंति तंजहा. श्ररहतेहिं जायमाणेहिं, अरहतेहिं पञ्चयमाणेहिं, अरहताणं गाणुप्पायम