________________ भीमत्स्थानाङ्गसूत्रम् / अध्ययनं 10 ] [445 दसविहे दवियाणुयोगे पन्नत्ते, तंजहा-दवियाणुयोगे माउयाणुरोगे एगट्ठियाणुयोगे करणाणुगोगे अप्पितऽणप्पिते भाविताभाविते बाहिराबाहिरे सासयासासते तहणाणे अतहणाणे // सू० 727 // चमरस्स णं असुरिंदस्स असुरकुमाररनो तिगिच्छिकूडे उप्पातपवते मूले दसबावीसे जोयणसते विक्खंभेणं पन्नत्ते / / चमरस्त णं असुरिंदस्स असुरकुमारन्नो सोमस्स महारनो सोमप्पभे उप्पातपव्वते दस जोयणसयाई उद्धं उच्चत्तेणं दस गाउयसताई उव्वेहेणं मूले दस जोयणसयाई विक्खंभेणं पन्नत्ते 2 / चमरस्स णमसुरिंदस्स असुरकुमाररगणो जमस्स महारन्नो जमप्पमे उप्पातपव्वते एवं चेव, एवं वरुणस्सवि, एवं वेसमणस्सवि 3 / बलिस्स णं वइरोयणिंदस्स वतिरोतणरन्नो स्यगिंदे उप्पातपवते मूले दसबावीसे जोय. मासते विक्खंभेणं पन्नते 4 ।बलिस्स णं वइरोयणिंदस्स सोमस्स एवं चेव जधा चमरस्स लोगपालाणं तं चेव बलिस्सवि 5 / धरणस्स णं णागकुमारिंदस्स णागकुमाररन्नो धरणप्पभे उप्पातपब्बते दस जोयणसयाई उद्धं उच्चत्तेणं दस गाउयसताई उव्वेहेणं मूले दस जोयणसताई विक्खंभेणं 6 / धरणस्स नागकुमारिंदस्स णं नागकुमाररराणो कालवालस्स महारराणो महाकालप्पभे उप्पातपव्वते जोयणसयाई उद्धं एवं चेव, एवं जाव संखवालस्स, एवं भूताणंदस्सवि, एवं लोगपालाणंपि से जहा धरणस्स एवं जाव थणितकुमाराणं सलोगपालाणं भाणियव्वं, सव्वेसिं उप्पायपव्वया भाणियब्वा सरिसणामगा 7 / सक्कस्स णं देविंदस्स देवरगणो सकप्पमे उप्पातपवते दस जोयणसहस्साई उद्धं उच्चत्तेणं दस गाउयसहस्साइ उव्वेहेणं मूले दस जोयणसहस्साई विक्खंभेणं पन्नत्ते 8 / सक्कस्स णं देविंदस्स देवरगणो सोमस्स महारनो सोमप्पभे उप्पातपव्वते दस जोयणसहस्साई, उद्धं उच्चत्तेणं दस गाउयसहस्साई उव्वेहेणं मूले दस जोयणसहस्साई विक्खंभेणं पन्नत्ते राजधा सकस्स तथा सव्वेसिं लोगपालाणं सव्वेसिं च इंदाणं जाव अच्चुयत्ति, सव्वेसिं पमाणमेगं 10 // सू० 728 //