SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ श्रीमत्स्थानाङ्गसूत्रम् : अध्ययनं 8 ] [ 437 जीवनिकायधम्म देसेमाणे विहरिस्सति 12 / से जहाणामते अजो ! मते समणाणं निग्गंथाणं एगे श्रारंभठाणे पराणत्ते, एवामेव महापउमेऽवि अरहा समणाणं णिग्गंथाणं एगं प्रारंभट्ठाणं पराणवेहिति, से जहाणामते अजो मते समणाणं निग्गंथाणं दुविहे बंधणे पनवेहिति, तंजहापेजबंधणे दोसबंधणे, एवामेव महापउमेऽवि अरहा समणाणं णिग्गंथाणं दुविहं बंधणं पनवेहिति तंजहा-पेजबंधणं च दोसबंधणं च 13 / से जहानामते अजो. मते समणाणं निग्गंथाणं तयो दंडा पनवेहिति तंजहा-मणदंडे (3), एवामेव महापउमेऽवि समणाणं निग्गंथाणं ततो दंडे पराणवेहिति, तंजहा-मणोदंडं (3), से जहा नामए एएणं अभिलावेणं चत्तारि कसाया पनवेहिति तंजहा-कोहकसाए (4), पंच कामगुणे पन्नवेहिति, तंजहा-सद्दे (5), छजीवनिकाता पनवेहिति, तंजहा-पुढविकाइया जाव तसकाइया, एवामेव जाव तसकाइया, से जहाणामते एएण अभिलावेणं सत्त भयट्ठाणा पन्नवेहिति तंजहा-एवामेव महापउमेऽवि अरहा समणाणं निग्गंथाणं सत्त भयट्ठाणा पनवेहिति, एवमट्ठ मयट्ठाणे, णव बंभचेरगुत्तीयो दसविधे समणधम्मे एवं जाव तेत्तीसमासातणाउत्ति 14 / से जहानामते अजो ! मते समणाणं निग्गंथाणं नग्गभावे मुडभावे राहाणते अदंतवणे अच्छत्तए अणुवाहणते भूमिसेजा फलगसेजा कट्ठसेजा केसलोए बंभचेवासे परघरपवेसे जाव लद्धावलद्धवित्तीउ पन्नतायो एवामेव महापउमेऽवि अरहा समणाणं निग्गंयाणं णग्गभावं जाव लद्धावलद्धवित्ती पराणवेहिती 15 / से जहाणामए अजो ! मए समणाणं निग्गंथाणं श्राधाकम्मिएति वा उद्दसितेति वा मीसज्जाएति वा अझोयरएति वा प्रतिएति वा कीतेति वा पामिच्चेति वा अच्छेज्जेति वा अणिसट्ठति वा अभिहडेति वा कंतारभत्तेति वा दुभिक्खभनेति वा गिलाणभत्तेति वा वदलिताभत्तेइ वा पाहुणभत्तेइ वा मूलभोयणेति वा कंदभोयणेति फलभोयणेति बीयभोयणेति
SR No.004362
Book TitleAgam Sudha Sindhu Part 03 of 01
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1975
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy