SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ 436 ] [ श्री मदागमसुधासिन्धुः / प्रथमो विभागः वा पग्गहिएइ वा 1 / जंणं जं णं दिसं इच्छइ तं णं तं णं दिसं अपडिबद्धे सुचिभूए लहुभूए अणुप्पगंथे संजमेणं तवसा अप्पाणं भावमाणे विहरिस्सइ, तस्स णं भगवंतस्स अणुत्तरेणं नाणेणं अणुत्तरेणं दंसणेणं अणुवचरिएणं एवं बालएणं विहारेणं अजवे मद्दवे लाघवे खंती मुत्ती गुत्ती सच्च संजम तवगुणसुचरिय-सोवचिय-फलपरिनिव्वाणमग्गेणं अप्पाणं भावमाणस्स झाणंतरियाए वट्टमाणस्स अणंते अणुत्तरे निव्वाघाए जाव केवलवरनाणदंसणे समुप्पजिहिति, 10 / तए णं से भगवं यरहे जिणे भविस्सइ, केवली सव्वन्नू सव्वदरिसी सदेवमणुासुरस्स लोगस्स परियागं जाणइ पासइ, सव्वलोए सव्वजीवाणं श्रागइं गति ठियं चयणं उववायं तवकं मणोमाणसियं भुत्तं कडं परिसेवियं श्रावीकम्मं रहोकम्मं अरहा अरहस्म भागी तं तं कालं मणसवयसकाइए जोगे वट्टमाणाणं सव्वलोए सव्वजीवाणं सब्वभावे जाणमाणे पासमाणे विहरइ 11 / तए णं से भगवं तेणं अणुत्तरेणं केवलवरनाणदंसणेणं सदेवमणुासुरलोगं अभिसमिच्चा समणाणं निग्गंथाणं [ सेणं भगवं जं चेव दिवसं मुडे भवित्ता जाव पव्वयाहि तं चेव दिवसं सयमेतारुवमभिग्गहं अभिगिरिहहिति जे केइ उबसग्गा उप्पज्जंति, तंजहादिव्वा वा माणुसा वा तिरिक्खजोणिया वा, ते उप्पन्ने सम्मं सहिस्सइ खमिस्सइ तितिक्खिस्सइ अहियासिस्सइ, तते णं से भगवं श्रणगारे भविस्सति ईरियासमिते भाससमिते एवं जहा वद्धमाणसामी तं चेव निरवसेसं जाव अबावारविउसजोगजुत्ते, तस्स णं भगवंतस्स एतेणं विहारेणं विहरमाणस्स दुवालसहिं संवच्छरेहिं वीतिक्कतेहिं तेरसहि य पक्खेहिं तेरसमस णं संवच्छरस्स यंतरा वट्टमाणस्स अणुत्तरेणं णाणेणं जहा भावणाते केवलवरनागदसणे समुप्पजिहिन्ति जिणे भविस्सति केवली सव्वन्नू सव्वदरिसी सणरईए जाव ] पंच महव्वयाई सभावणाई छच्च
SR No.004362
Book TitleAgam Sudha Sindhu Part 03 of 01
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1975
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy