SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ 400 ] [ श्रीमदागमसुधासिन्धुः :: प्रथमो विभागः विभंगणाणे, जया णं तथारूवरस समणस्स वा माहणस्स वा जाव समुप्पजति, से णं तेणं विभंगणाणेणं समुप्पन्नेणं देवामेव पासति, बाहिरभंतरते पोग्गले परितादितित्ता पुढेगत्तं णाणत्तं फुसिया फुरेत्ता फुट्टित्ता (संवट्टिय निवट्टिय) विकुवित्ता णं विकुवित्ता णं चिट्टित्तए, तस्स णमेवं भवति-अत्थि णं मम अतिसेसे णाणदंसणसमुप्पन्ने, मुदग्गे जीवे, संतेगतिता समणा वा माहणा वा एवमाहंसु-अमुदग्गे जीवे जे ते एवमाहंसु मिच्छं ते एवमाहंसु, चउत्थे विभंगनाणे 4 / ग्रहावरे पंचमे विभंगणाणे 5 / जया णं तधारूवस्स समणस्स जाव समुप्पजति, से णं तेणं विभंगणाणेणं समुप्पन्नेणं देवामेव पासति, बाहिरभंतरए पोग्गलए अपरितादितित्ता पुढेगत्तं णाणत्तं जाव विउविता णं चिट्टित्तते तस्स णमेवं भवति-अस्थि जाव समुप्पन्ने अमुदग्गे जीवे, संतेगतिता समणा वा माहणा वा एवमाहंसु-मुदग्गे जीवे, जे ते एवमाहंसु मिच्छं ते एवमाहंसु, पंचमे विभंगणाणे 5 / ग्रहावरे छठे विभंगणाणे, जया णं तधाख्वस्स समग स्स वा माहणस्स वा जाव समुप्पजति, से णं तेणं विभंगणाणेणं समुप्पन्नेणं देवामेव पासति बाहिरभंतरते पोग्गले परितातित्ता वा अपरियादितित्ता वा पुढेगत्तं णाणतं फुसेत्ता जाव विकुवित्ता चिट्टित्तते, तस्स णमेरं भवति-अस्थि णं मम अतिसेसे णाणदंसणे समुप्पन्ने, रूवी जीवे, संते गतिता समणा वा माहणा वा एवमाहंसु-अस्वी जीवे, जे ते एवमाहंसु मिच्छं ते एवमाहंसु, छठे विभंगणाणे 6 / ग्रहावरे सत्तमे विभंगणाणे जया णं तहारुवस्स समणस्स वा माहणस्स वा विभंगणाणे समुप्पजति, से णं तेणं विभंगणाणेणं समुप्पन्नेणं पासइ सुहुमेणं वायुकातेणं फुडं पोग्गलकार्य एतंतं वेतंतं चलंतं खुभंतं फंदंतं घट्टतं उदीरेंतं तं तं भावं परिणमंतं, तस्स णमेवं भवति-अस्थि णं मम अतिसेसे णाणदंसणे समुप्पन्ने, सव्वमिणं जीवा, संतेगतिता समणा वा माहणा वा एवमाहंसु-जीवा चेव
SR No.004362
Book TitleAgam Sudha Sindhu Part 03 of 01
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1975
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy