________________ भीमस्थानाजपत्रम् : अध्यपन 5 ] [ 377 जोवणा अति-कंतजोवणा जातिवंझा गेलनपुट्ठा दोमणंसिया 5 इच्चेतेहिं पंचहि ठाणेहिं जाव नो धरेजा 2 / पंचहिं गणेहिमित्थी पुरिसेण सद्धिं संवसमाणीवि नो गभं धरेज्जा, तंजहा-निच्चोउया अणोउया वावन्नसोया वाविद्धसोया अणंगपडिसेवणी, इच्चेतेहि पंचहिं ठाणेहिमित्थी पुरिसेण सद्धिं संवसमाणीवि गभं णो धरेजा 3 / पंचहिं गणेहिं इत्थी पुरिसेण सद्धिं संवसमाविणी नो गभं धरेजा तंजहा--उउंमि णो णिगामपडिसेविणी तावि भवति, समागता वा से सुकपोग्गला पडिविद्धंसंति उदिन्ने वा से पित्तसोणिते पुरा वा देवकम्मणा पुत्तफले वा नो निद्दिढे भवति, इञ्चेतेहिं जाव नो धरेजा 4 // सू० 416 // पंचहिं ठाणेहिं निग्गंथा निग्गंथीयो य एगतयो ठाणं वा सिज्ज वा निसीहियं वा चेतेमाणे णातिकमंति, तंजहा-प्रत्यंगइया निग्गंथा निग्गंथीयो य एगं महं अगामितं छिन्नावायं दीहमद्धमडविमणुपविट्ठा तत्थेगयतो गणं वा सेज्जं वा निसीहियं वा चेतेमाणे णातिकमंति 1 अत्थेगइया णिग्गंथा (2) गामंसि वा णगरंसि वा जाव रायहाणिसि वा वासं उवागता एगतिया यथ उवस्सयं लभंति एगतिता णो लभंति तत्थेगतितो ठाणं वा जाव नातिकमंति 2 अत्थेगतिता निग्गंथा य (2) नागकुमारावासंसि वा (सुवरणकुमारावासंसि वा) वासं उवागता तत्थेगयो जाव णातिकमंति 3 श्रामोसगा दीसंति ते इच्छंति निग्गंथीयो चीवरपडिताते पडिगाहित्तते तत्थेगयत्रो ठाणं वा जाव णातिकमंति 4 जुवाणा दीसंति ते इच्छति निग्गंथीयो मेहुणपडिताते पडिगाहित्तते तत्थेगययो ठाणं वा जाव णातिकमंति 5 इच्चेतेहिं पंचहिं ठाणेहिं जाव नातिकमंति // पंचहिं गणेहिं समणे निग्गंथे अचेलए सचेलियाहिं निग्गंथीहि सद्धिं संवसमाणे नाइकमति, तंजहा-खित्तचित्ते समणे णिग्गंथे निग्गंथेहिमविजमाणेहिं अचेलए सचेलियाहिं निग्गंथीहिं सद्धिं संवसमाणे णातिकमति 2 / एव