________________ श्रीमत्सूत्रकृताङ्गम् / श्रुतस्कंधः 2 अध्ययनं 3] [ 227 याणां हरियजोणियाणां मूलजोणियाणां कंदजोणियाणां जाव बीयजोणियाण थायजोणियाणां कायजोणियाणां जाव कूरजोणियाा उदगजोणियाणां अवगजोणियाणां जाव पुक्खलच्छिभगजोणियाणां तसपाणाणं सरीरा गाणावराणा जावमक्खायं 1 // सूत्र 55 // ग्रहावरं पुरवखायं णाणाविहाणां मणुम्साणां तंजहा--कम्मभूमगाणां अकम्मभूमगाणां अंतरदीवगागां यारियाणां मिलक्खुयाणं, तेसिं च गां हाबीएगां ग्रहावगासेणां इत्थीए पुरिसस्स य कम्मकडाए जोणिए एस्थ गां मेहुणवत्तियाए [व] णामं संजोगे समुपजइ, ते दुहयोवि सिणेहं संचिगांति 1 // तत्थ गां जीवा इत्थित्ताए पुरिसत्ताए णपुंसगत्ताए विउदंति, ते जीवा मायोउयं पिउसुक्कं तं तदुभयं मंजळं कलुसं किविसं तं पढमत्ताए याहारमाहारेंति, ततो पच्छा जं से माया णाणाविझयो रमविहीयो याहारमाहारेति ततो एगदेसेगां ओयमाहारेति, ग्राणुपुव्वेण वुड्डा पलिपागमणुपवन्ना ततो कायातो अभिनिवट्टमाणा इत्थिं वेगया जणयंति पुरिसं वेगया जणयंति णपुसगं वेगया जणयंति 2 / ते जीवा डहरा समाणा माउक्खीरं सप्पिं श्राहारेंति, आणुपुःवेणां वुड्डा श्रोयणं कुम्मासं तसथावरे य पाणे. ते जीवा श्राहारेति पुढविसरीरं जाव मारूविकडं संतं, अवरेऽवि य गां तेसिं णाणाविहाणां मणुस्सगाणां कम्मभूमगाणां अकम्मभूमगाणां अंतरद्दीवगायां पारियाणां मिलक्खूणां सरीरा णामावराणा भवतीतिमक्खायं 3 // सूत्रं 56 // ग्रहावरं पुरक्खायं णाणाविहाणां जलचराणां पंचिंदियतिरिक्खजोणियाणां, तंजहा-मच्छाणां जाव सुसुमाराणां, तेसिं च गां ग्रहाबीएगां ग्रहावगासेगां इत्थीए पुरिसस्स य कम्मकडा तहेव जाव ततो एगदेसेगां श्रोयमाहारेंति, श्राणुपुब्वेणां वुड्डा पलिपागमणुपवन्ना ततो कायायो अभिनिवट्टमाणा अंडं वेगया जणयंति पोयं वेगया जणयंति से अंडे उभिजमाणे इत्थि वेगया जणयंति पुरिसं वेगया जणयंति नपुंसगं वेगया जणयंति ते जीवा डहरा समाणा ग्राउसि