SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ 218 ] [ श्रीमदागमसुधासिन्धुः प्रथमो विभागः छेदिति अणसणाए छेदित्ता जस्सवाए कीरति नग्गभावे मुडभावे अगहाणभावे अदंतवणगे अछत्तए अणोवाहणए भूमिसेजा फलगसेज्जा कट्ठसेजा केसलोए बंभचेरवासे परघरपवेसे लद्धावलद्धे माणावमाणणायो हीलणायो निंदणायो खिसणायो गरहणायो तजणायो तालणायो उचावया गामकंटगा बाबीसं परीसहोवसग्गा अहियासिज्जति तमळं याराहंति, तमठं बाराहित्ता चरमेहिं उस्सासनिस्सासेहिं गणंतं अणुत्तरं निवाघातं निरावरणं कसिणं पडिपुराणं केवलवरणाणदंसणं समुपाति, समुप्पाडित्ता ततो पच्छा मिझति बुज्झति मुच्चंति परिणिवायंति सव्वदुक्खागां अंतं करेंति 3 // एगचाए पुण एगे भयंतारो भवंति, अवरे पुण पुञ्चकम्मावसेसेगां कालमासे कालं किच्चा अन्नयरेसु देवलोएसु देवत्ताए उववत्तारो भवंति, तंजहा-महडिएसु महज्जुतिएसु महापरक्कमेसु महाजसेसु महाबलेसु महाणुभावेसु महासुक्खेसु ते गां तत्थ देवा भवंति महड्डिया महज्जुतिया जाव महासुक्खा हारविराइयवच्छा कडगतुडियथंभियभुया अंगयकुडलमट्ठगंडयलकन्नपीढधारी विचित्तहत्थाभरणा विचित्तमालामउलिमउडा कल्लाणगंधपवरखत्थपरिहिया कल्लाणगपवरमल्लाणुलेवणधरा भासुरवोंदी पलंबवणमालधरा दिव्वेगां रूवेणां दिव्वेणां वन्नेगां दिव्वेगां गंधेां दिव्वेगां फासेगां दिव्वेगां संघाएगां दिव्वेणां संठाणेगां दिव्वाए इड्डीए दिव्वाए जुत्तीए दिव्याए पभाए दिव्वाए छायाए दिबाए अचाए दिव्वेषां तेएगां दिवाए लेसाए दस दिसायो उज्जोवेमाणा पभासेमाणा गइकल्लाणा ठिकलाणा बागमेसिभद्दया यावि भवंति, एस ठाणे थायरिए जाव सव्वदुक्खपहीणमग्गे एगंतसम्मे सुसाहू / दोचस्स ठाणस्स धम्मपक्खस्स विभंगे एवमाहिए 4 // सूत्रं 38 // ग्रहावरे तबस्स ठाणस्स मीसगस्स विभंगे एवमाहिजइ-इह खलु पाईणं वा 4 संतेगतिया मणुस्सा भवंति, तंजहा–अप्पिच्छा अप्पारंभा अप्पपरिग्गहा धम्मिया धम्माणुया जाव धम्मेणं चेव वित्तिं कप्पेमाणा विहरंति सुसीला सुव्वया लुपडियाणंदा साहू
SR No.004361
Book TitleAgam Sudha Sindhu Part 02 of 01
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1974
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy