________________ 78 ] [ श्रीमदागमसुधासिन्धुः :: प्रथमो विभागः णाणि वा जाव भवणगिहाणि वा, जे भयंतारो तहप्पगाराणि अाएसणाणि वा जाव भवणगिहाणि वा उवागच्छंति इयराइयरेहिं पाहुउहि, अयमाउसो ! सावज्जकिरिया यावि भवइ ७॥सू० 84 // इह खलु पाइणं वा (4) जाव तं रोयमाणेहिं एगं समणजायं समुदिरस तत्थ (2) अगारीहिं श्रगाराइं चेइयाई भवन्ति, तंजहा-पाएसणाणि जाव गिहाणि वा महया पुढवीकाय-समारंभेण जाव महया तसकायसमारंभेण महया विरूवरूवेहिं पावकम्मकिच्चेहि, तंजहा छायणयो लेवणयो संथारदुवारपिहणयोसीयोदए वा परट्टवियपुव्वे भवइ, अगणिकाये वा उज्जालियपुब्वे भवइ, जे भयंतरो तहप्पगाराइं पाएसणाणि वा जाव भवणगिहाणि वा उवागच्छंति इयराइयरेहिं, पाहुडेहिं वदंति दुपक्खं ते कम्मं सेवंति, अयमाउसो! महासावज्जकिरिया यावि भवइ 8 ॥सू. 85 // इह खलु पाइणं वा जाव तं रोयमाणेहिं अप्पणो सयट्ठाए तत्थ (2) अगारीहिं अगाराई चेइयाइं भवंति, तंजहा-याएसणाणि वा जाव भवणगिहाणि वा महया पुढविकायसमारंभेणां जाव अगणिकाए वा उज्जालियपुव्वे भवइ, जे भयंतारो तहप्पगाराइं पाएसणाणि वा जाव भवणगिहाणि वा उवागच्छंति इयराइयरेहिं पाहुडेहिं एगपक्खं ते कम्म सेवंति, अयमाउसो ! अप्पसावज्जकिरिया यावि भवइ 1 // एवं खलु तस्स भिक्खुस्स भिक्खुणीए वा सामग्गियं जाव सया जएज्जासि त्ति बेमि ॥सू. 86 // // इति द्वितीयोद्देशकः / / 2-1- 2-2 // // अध्ययनं-२ : उद्देशक-३ः॥ से य नो सुलभे फासुए उंछे अहेसणिज्जे नो य खलु सुद्धे इमेहिं पाहुडेहिं, तंजहा-छायणो लेवणयो संथारदुवारपिहणयो पिंडवाएसणायो, से य भिक्खू चरियारए ठाणरए निसीहियारए सिज्जासंथारपिंडवाएसणारए, संति भिक्खूणो एवमक्खाइणो उज्जुया नियागपडिवन्ना