________________ [ 77 श्रीमदाचाराग-सूत्रम् : श्रुतस्कंधः 2 अध्ययनं 2 ] तहप्पगाराइं पाएसणाणि वा जाव गिहाणि वा तेहिं उवयमाणेहिं उवयंति अयमाउसो ! अभिक्कंतकिरिया यावि भवइ 3 ॥सू. 80 // इह खलु पाइणां वा (2) जाव रोयमाणेहिं बहवे समणमाहणयतिहिकिवणवणिमए समुहिस्स तत्थ तत्थ अगारिहिं अगाराई झ्याई भवंति, तंजहा-पाएसणाणि वा जाव भवणगिहाणि वा जे भयंतारो तहप्पगाराइं पाएसणाणि जाव भवणगिहाणि वा तेहि अणोक्यमाणेहिं उवयंति अयमाउसो ! ग्रणभिक्कंतकिरिया यावि भवइ 4 // ॥सू० 81 // इह खलु पाइयां वा (4) जाव कम्मकरीयो वा; तेसिं च गां एवं वृत्तपुव्वं भवइ-जे इमे भवंति समणा भगवंतो जाव उवरया मेहुणायो धम्मायो, नो खलु एएसिं भयंताराणां. कप्पइ याहाकम्मिए उवस्सए वत्थए, से जाणि इमाणि अम्हं अप्पणो सयट्ठाए चेइयाई भवंति, तं जहा-याएसणाणि वा जाव भवणगिहाणि वा, सज्वाणि ताणि समणाणं निसिरामो, अवियाइं वयं पच्छा अप्पणो सयट्ठाए चेइस्सामो, तंजहा-याएसणाणि वा जाव भवणगिहाणि वा एयप्पगारं निग्योसं सुच्चा निसम्म जे भयंतारो तहप्पगाराई पाएसणाणि वा जाव भवणगिहाणि वा उवागच्छंति इयराइयरेहिं पाहुडेहिं वटंति, अयमाउसो वज्जकिरियावि भवइ 5 // ॥सू०८२॥ इह खलु पाइणं वा (1) सतेगइया सड्ढा भवंति, तेसिं च गां अायारगोयरे जाव तं रोयमाणेहिं बहवे समगमाहण-अतिहि-किवण-वणीमगे पगणिय (2) समुद्दिस्स तत्थ (2) अगारीहिं अगाराई चेझ्याई भवंति, तंजहा-पाएसगाणि वा जाव भवणगिहाणि वा, जे भयंतारो तहप्पगाराई याएसणाणि वा जाव भवणगिहाणि वा, बागच्छंति इयराइयरेहिं पाहुडेहिं वदंति, ययमाउसो ! महावज्जकिरियावि भवइ 6 ॥सू० 83 // इह खलु पाइणं वा (4) संतेगइया जाव तं सदहमाणेहिं तं पत्तियमाणेहिं तं रोयमाणेहिं बहवे समणमाहणयतिहिकिवणवणीमगे पगणिय (2) समुद्दिस्स तत्थ (2) अगाराई चेइयाई भवंति तंजहा-याएस