________________ [ 13 श्री आचाराङ्ग-सूत्रम् श्रुतस्कंधः 1 अध्ययनं 2 ] // अध्ययनं-२ उद्देशकः-४ // तयो से एगया रोगसमुप्पाया समुप्पज्जंति, जेहिं वा सद्धिं संवसइ ते व णं एगया नियया पुब्बिं परिवयंति, सो वा ते नियगे पच्छा परिवइज्जा, नालं ते तव ताणाए वा, सरणाए वा, तुमपि तेसिं नालं ताणाए वा, सरणाए वा, जाणितु दुक्खं पत्तेयं सायं, भोगा मे व अणुसोयन्ति इहमेगेसि माणवाणं ॥सू० 82 // तिविहेण जाऽवि से तत्थ मत्ता भवइ अप्पा वा बहुगा वा, से तत्थ गड्डिए चिट्टइ, भोयणाए, तयो से एगया विपरिसिटुं संभूयं महावगरणं भवइ, तंपि से एगमा दायाया विभयंति, अदत्तहारो वा से हरति, रायाणो वा से विलुपंति नस्सइ वा से, विणस्तइ वा से. अगारदाहेण वा से डझइ इय, से परस्स अट्टाए कूराणि कम्माणि बाले पकुव्वमाणे तेण दुक्खेण मूढे विपरियासमुवेइ ।।सू० 83 // यासं च छन्दं च विगिं च धीरे!, तुमं चेव तं सल्लमाहटु जेण सिया तेण नो सिया, इणमेव नावबुज्झति जे जणा मोहपाउडा, थीभि लोए पव्वहिए, ते भो ! वयंति एयाई प्राययणाइं से दुक्खाए मोहाए माराए नरगाए नरगतिरिक्खाए, सययं मूढे धम्म नाभिजाणइ. उयाहु वीरे, अप्पमायो महामोहे, अलं कुसलस्स पमाएणं, संतिमरणं संपेहाए भेउरधम्म संपेहाए नालं पास अलं ते एएहिं ॥सू०८४॥ एयं पस्स मुणी ! महब्भयं, नाइवाइज कंचणं एस वीरे पसंसिए जे न निविजइ अायाणाए. न मे देइ न कुपिज्जा थोवं लद्धं न खिसए, पडिसेहियो (पडिलाभियो) परिणमिज्जा, एयं मोणं समणुवासिज्जासि त्ति बेमि॥सू० 85 / / // इति चतुर्थोद्देशकः // 2-4 // // अध्ययनं-२ उद्देशकः-५ // जमिणं विरूवरूवेहिं सत्येहिं लोगस्स कम्मसमारंभा कज्जंति, तं जहा अप्पणो से पुत्ताणं, धूयाणं, सुराहाणं, नाइणं, धाइणं, राइणं, दासाणं,