________________ श्रीमदाचाराङ्ग-सूत्रम् :: श्रुतस्कंधः 2 चू० 3 अध्ययनं 1 (24) ] [ 126 निवेसे तेणेव उवागच्छंति (2) जेणेव उत्तरखत्तियकुडपुरसंनिवेसस्स उत्तरपुरच्छिमे दिसिभाए तेणेव झत्ति वेगेण ग्रोवइया 3 / तो णं सक्के देविंदे देवराया सणियं (2) जाणविमाणं पट्ठवेति सणियं (2) जाणविमाणं पट्टवेत्ता सणियं (2) जाणविमाणायो पच्चोरुहइ (2) सणियं (2) एगंतमवक्कमइ एगंतमवकमित्ता महयावेउबिएणं समुग्घाएगांसमोहणइ (2) एगं महं नाणामणिकणगरयणभत्तिचित्तं सुभं चारु कंतरूवं देवच्छंदयं विउव्वइ 4 / तस्स णं देवच्छंदयस्स बहुमझदेसभाए एगं महं सपायपीटं नाणामणिकणयरयणभत्तिचित्तं सुभं चारु कंतरूवं सीहासणां विउव्वइ (2) जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ (2) समयां भगवं महावीरं तिक्खुत्तो थायाहिणां पयाहियां करेइ (2) समणं भगवं महावीरं वंदइ नमसइ (2) समणं भगवं महावीरं गहाय जेणेव देवच्छंदए तेणेव उवागच्छइ 5 / सणियं (2) पुरत्थाभिमुहं सीहासणे णिसीयावेइ सणियं (2) निसीयावित्ता सयपागसहस्सपागेहिं तिल्लेहिं अब्भगेइ (2) गंधकासाइएहिं उल्लोलेइ (2) सुद्धोदएण मजावेइ (2) जरस aaN मुल्लं सयसहस्सेगां तिपडोलतित्तिएगां साहिएणं सीतेण गोसीसरत्त-चंदणेगां अणुलिंपइ (2) इसिं निस्सासवाययोज्झ वरनयरपट्टणुग्गयं कुसलनरपसंसिपं अस्सलालापेलवं छेयारियकणगखइयंतकम्मं हंसलक्खगां पट्टजुयलं नियंसावेइ (2) हारं श्रद्धहारं उरत्थं नेवत्थं एगावलिं पालंबसुत्तं पट्टमउडरयणमालाउ प्राविधावेइ श्राविंधावित्ता गंथिमवेढिमपूरिमसंघाइमेणं मल्लेगां कप्परुक्खमिव समलंकरेइ (2) ता दुच्चंपि महया वेउब्वियसमुग्धाएगां समोहणइ (2) एगं महं चंदप्पहं सिबियं सहस्तवाहणियं विउव्वति / तंजहा-ईहामिग-उसभ-तुरग-नर-मकरविहग-वानर-कुंजर--रुरु-सरभ--चमर--सद्द ल-सीह-वणलय भत्ति-चित्त-लयविजाहरमिहुण-जुयल-जंत-जोग-जुत्तं, अच्चीसहस्समालिणीयं सुनिरूवियं मिसिमिसिंतरूवग--सहस्स-कलियं इसि भिसमागां भिभिसमागां चक्खुल्लो