________________ (27) गंभीरध्वनिसुंदरः क्षितिधरश्रेणिभिरासवितः ___ सारस्तोत्रपवित्रनिर्जरसरिद्वर्धिष्णुसज्जीवनः / चंचज्ज्ञानवितानभासुरमाणप्रस्तारमुक्तालयः सोयं नीरधिवद् विभाति नियतं श्रीधर्माचंतामणिः // 2 रंगद्गांगतरंगनिर्मलयशः कर्पूरपूरोद्धरा मोदक्षोदसुवासितत्रिभुवनः कृत्तप्रमादोदयः / भास्वन्मेचककज्जलद्युतिभरः शेषाहिराजांकितः श्रीवामयजिनेश्वरो विजयते श्रीधर्मचिंतामाणः // 3 इष्टार्थसंपादनकल्पवृक्षः प्रत्यूहपांशुप्रशमे पयोदः / श्रीधर्मचिंतामणिपार्श्वनाथ ! समग्रसंघस्य ददातु भद्रं // 4 संवत् 1461 वर्षे कार्तिक सुदि 2 सोमे राणाश्रीकुंभकर्णविजयराज्ये उपकेशज्ञातीय साह सहणा साह सारंगेन मांडवी ऊपरि लागु कीधु / सेलहथि साजणि कीधु अंके. टंका चऊद 14 जको मांडवी लेस्यइसु देस्यई / चिहु जणे बइसी ए रीति कीधी / श्रीधर्मचिंतामाणपूजानिमित्ति। सा० रणमल महं डूंगर से० हाला साह साडा साह चांपे बईसी बिहु रीति कीधी एह बोल लोपवा को न लहइं। टंका 5 देउलवाडानी मांडवी ऊपरि टंका 4 देउलवाडाना मापा ऊपरि। टंका 2 देउलवाडाना मणहेडवटा परि। टंका 2 देउलवाडाना पारीवटा ऊपरि ॥टकाउ 1 देउलवाडाना पटसत्रीय ऊपरि।। एवंकारई टंका 14 श्रीधर्मचिंतामणिपूजानिमित्ति सा० सारंगि समस्तसंघि लागु कीधउ॥शुभं भवतु // मंगलाभ्युदयं ॥श्रीः॥ए ग्रासु जिको लोपई तहेरहिं राणाश्रीहमीरराणा श्रीषेताराणा श्रीलाषा रा० मोकलराणा श्रीकुंभकर्णनी आण छइ / श्रीसंघनी आण / श्रीजीराउला श्रीशत्रुजयतणा सम // "