________________ ( lix ) सिद्धान्तसार : सौधर्मशानदेवानामवधिः प्रथमावनिः। सनत्कुमारमाहेन्द्राः जानत्याशर्कराप्रभम् // 130 / ब्रह्मब्रह्मोत्तरे कल्पे लान्तवे तस्य चापरे / दिव्यावधिर्भवव्येषाभातृतीयावधिर्महान् // 131 / / आसहस्त्रारमेतेभ्यो जायतेऽवधिरूत्तमः / चतुर्थ नरकं तावदभिव्याप्नोति निर्मलः // 132 // . आनते प्राणते देवाः पश्यन्त्यवधिनापुरः / पंचमं नरकं यावद्विशुद्धत्तरभावतः // 133 // आरणाच्युतदेवानां षष्ठी पर्यन्त इष्यते / ग्रेवेयकेषु सर्वेषु सप्तम्या विधितोऽवधिः / / 134 // समवायांगसूत्र : सोहम्मीसाणेसु कप्पेसु विमाणपुढवी सत्ताबीसं जोयणसयाई बाहल्लेणं पण्णत्ता / 1. सिद्धान्तसार हीरालाल जैन-जीवराज जैन ग्रन्थमाला-शोलापुर 2. समवायांग सूत्र -मुनि मधुकर समवाय 27, पृ० 77