________________ 197] तइयो वग्गो मेण जाव विहरइ।...बहिया जणवयविहारं विहरइ / एक्कारस अङ्गाई अहिजइ, संजमेणं तवसा अप्पाणं भावेमाणे विहरइ / तए णं से सुनक्खत्ते...ओरालेणं..., जहा खन्दओ तेणं कालेणं 2 रायगिहे नयरे, गुणसिलए चेइए, सेणिए राया / सामी समोसढे, परिसा निग्गया, राया निग्गओ, धम्मकहा, राया पडिगओ, परिसा पडिगया // 196 // तए णं तस्स सुनक्खत्तस्स अन्नया कयाइ पुवरत्तावरत्तकालसमयंसि धम्मजागरियं..., जहा खन्दयस्स, बहू वासा परियाओ, गोयमपुच्छा, तहेव कहेइ जाव सव्वट्ठसिद्धे विमाणे देवे उववन्ने, तेत्तीसं लागरोवमाइं ठिई पनत्ता। से णं, भन्ते,...महाविदेहे सिज्झिहिइ // 196 // एवं सुनक्खत्तगमेणं सेसा वि अट्ठ भाणियवा। नवरं आणुपुबीए दोन्नि रायगिहे, दोन्नेि सागेए, दोन्नि वाणियगामे, नवमो हत्थिणपुरे, दसमो रायगिहे / नवण्हं भदाओ जणणीओ, नवण्ह वि बत्तीसओ दाओ, नवण्हं निक्खमणं थावच्चापुत्तस्स सरिसं। वेहल्लस पिया करेइ / छम्मासा वेहल्ले, नव धन्ने, सेसाणं बहू वासा। मासं संलेहणा, सवट्ठसिद्धे सब्बे, महाविदेहे सिज्झणा // 197 // __“एवं खल, जम्बू, समणेणं भगवया महावीरेणं आइगरेणं तित्थगरेणं सयंसंबुद्धणं लोगनाहेणं लोगप्पईवेणं लोगपजोयगरेणं अभयदएणं सरणदएणं चक्खुदएणं मग्गदएणं धम्मदएणं धम्मदेसएणं धम्मवरचाउरन्तचक्कवट्टिणा अप्पडिहयवरनाणदंसणधरेणं जिणेणं जाणएणं बुद्धणं बोहएणं मुक्केणं मोयएणं तिण्णेणंतारएणं सिवमयलमरुयमणन्त