________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः / 187 नियमे तदोषाभावात् ; सर्वे शब्दा व्युत्पन्ना एवेति वैयाकरणैकदेशिनां पक्षतः, एतन्मतेनैव जातिगुण क्रिया-यहच्छाशब्दवादिनः शब्दनयानुसारिणः, यदृच्छावर्जशब्दत्रयवादिनः समभिरूढनयानुसारिणश्च गो-घटादिपदे गोत्व-घटत्वादिविशिष्टशक्तेरन्वय-व्यतिरेकाभ्यामवधारणेऽपि पङ्कजादिपदे योगमात्रमेवाहुः। ____ न च पनत्वप्रतीत्यर्थ तत्र समुदायशक्तिकल्पनमिति युक्तम् , व्युत्पत्तिग्रहापेक्षितपद्मत्वं (त्व)नियत. शक्तिमहाहितसंस्कारात् फलबलकल्प्योरोधिताच्छक्तिस्मृतिवत् पद्मत्वोपस्थितेरप्युपपत्तेः, न च संस्कारोपस्थितस्य शाब्दबोधेऽप्रवेशो, अन्यथा 'किं पचति ?' इत्युक्ते प्रत्यक्षोपस्थितं कलापमादाय तत्र कर्मत्वं (इव) स्मृतकलापकर्मकपाकबोधप्रसङ्गादिति वाच्यम्, अन्यान्वयतात्पर्य के पुरुषान्तरेण कलापमित्य.' क्रियाप्रवृत्तिनिमित्तको गत्यादिशब्दः, यदृच्छाशब्दः स्वेच्छाकल्पितोपाधिप्रवृत्तिनिमित्तको डित्थ-डवित्थादिशब्द इत्येवं शब्द. चतुष्टयवादिनः शब्दनयानुसारिणः। यदृच्छावर्जेति- यहच्छाशब्दं मुक्त्वा जातिशब्द-गुणशब्द क्रियाशब्देति शब्दत्रयवादिनः समभिरूढनयानुसारिणः / योगमात्रम् अवयवशक्तिमात्रम्, मात्रपदेन पङ्कजादिपदे पद्मत्वाद्यवच्छिन्ने ममुहायशक्तर्व्यवच्छेदः / ननु यदि पङ्कजादिपदस्य न पद्मत्वाद्यवच्छिन्ने समुदायशक्तिस्त« पद्मत्वेन रूपेण पद्मोपस्थितेस्ततोऽभावावयवशक्त्या पङ्कजनिकर्तुरेवोपस्थितेः पङ्कजनिकमात्रस्यैव शाब्दबोधः स्यान्न पद्मवेन पद्मत्य, भवात च पङ्कजपदात् पद्मत्वे. नापि बोध इति तदर्थ समुदायश करवश्यकल्प्यैव पङ्कजादिपदस्येत्याशय प्रतिक्षिपति-न चेति- अस्य 'युक्तम् / इत्यनेनान्वयः। तत्र पद्मत्वविशिष्टे / समुदायशक्तीति - सम्पूर्णपङ्क जपदशक्कोति, प्रकृति-प्रत्ययविभागानपेक्षाखण्डपदशक्तीति यावत् / निषेधहेतुमुपदर्शयति- व्युत्पत्तिग्रहेति- पङ्का जायते इति पङ्कजमित्येवं या पङ्कजपदस्य व्युत्पत्ता स्तद्ग्रहः पङ्कजनिकर्तरि जायते, कः पङ्कजनिकर्तेत्याकाङ्क्षानिवृत्तये तेनापेक्षितो यः पद्मत्वनियनशक्तग्रहः पद्मं पङ्कज. निकत्रित्येवंग्रहादेवोक्ताकाङ्क्षानिवृत्तिः, तदहश्च पद्मत्वावच्छिने पद्मपदशक्तिग्रहे सत्येवेति पद्मवनियनशक्तिग्रहोऽप्यक. व्युत्पत्तिग्रहापेक्षित इति तादृशशक्तिग्रहाहितस्तादृशशक्तिग्रहजनितो यः संस्कारः स पद्मवनियतशक्तिविषयकत्व पद्मत्वविषयकोऽपि, तस्माच्च संस्काराद् योगशक्तिस्मरणद्वारकपङ्कजपदजन्यपङ्कनान कतार्थस्मरणकाले यत् पद्मस्यापि स्मरणं तद्पफलं तदैव भवितुमर्हति यदि तत्संस्कारस्तदोबोषितः स्यादित्येवं फलबलकल्प्योद्बोधितादुक्तसंस्कारात् पद्मशक्ति. स्मृतिवत् पद्मत्वस्यापि स्मृतिलक्षणोपस्थितेः सम्भवेनोक्तदिशोपस्थितस्य पद्मवस्य पङ्कजादादनुरस्थितस्यापि शाब्दबोधे भान. स्पोपपत्तने तदर्थ पङ्कजादस्य पद्मत्वावच्छिन्ने शक्तिकल्पनाऽऽवश्यकीत्यर्थः। ननु समानविण्यत्वप्रत्य सत्त्या पदजन्योप. स्थितेरेव शाब्दबोधं प्रति कारणत्वमिति पदादुपस्थितस्यवार्थस्य शाब्दबोधे भानमिति पङ्कजपदात् पद्मत्वेनानुपस्थितस्य पद्मस्य प्रकारान्तरेणोपस्थितस्यापि न पङ्कजपदजन्यशाब्दबोचे भानसम्भव इत्याशङ्कय प्रतिक्षिपति-न चति- अस्य 'वाच्यम्' इत्यनेनान्वयः / संस्कारोपस्थितस्येति-प्रकृतवाक्यघटकपदानुपस्थितस्य संस्कारोंपस्थितम्येत्यर्थः. तेन पदजन्योपस्थितिविषयस्य संस्कारोपस्थितत्वेऽपि न क्षतिः / अन्यथा पदादनुरस्थितस्यापि प्रकारान्तरेणोपस्थितस्य शाब्दबोधविषयत्वाभ्युपगमे। यद्यपि 'पचति' इत्येतावन्मात्रोक्तेऽपि प्रत्यक्षोपस्थितं कलायं कर्मत्वं चादाय कलाय. कर्मकबोधप्रसञ्जनं सम्भवति तथापि जिज्ञासाविषयतया यदा कर्मत्वं पदादुपस्थितं तदा ततो जायमाने शाब्दबोधे जिज्ञासित. कर्मताकपाकस्यैव भानमनुभूयते, न तु नियतपदार्थनिष्ठकमताकपाकस्य भानम् , तदपीदानी पदादनुपस्थितस्यापि प्रमाणा. तरोपस्थितस्य शाब्दे प्रतिभासनोपगमे स्यादिति सर्वथाऽनिष्टोऽयं प्रसङ्ग इत्यावेदनाय 'किम्' इत्युक्तम् , यद्यपि किमर्थाव: भासनेऽपि कलायकर्मकपाकावभासनं भवत्येव 'किं कलाय पचति ?' इत्यत्र, तथापि तत्र 'कि कलायं पचति अन्यद् वा ?' सेवं कर्मान्तरमुपादाय तत्प्रतिभासनम् , विशिष्य त्वेकस्यैव कलायकर्मकपाकस्यावभासनं न भवतीति किम्मदसमभिव्याहृतअचात् केवलकलायकर्मकपाकावभासनमदृष्टचरमेवेति तदापादनस्य भवत्यनिष्टापादनत्वम्, 'कलापमादाय' इत्यादौ सर्वत्र Pas' इति स्थाने 'कलाय ' इति पाठो युक्तः, कलायपदं शस्यविशेषवाचकम् / तत्र किं पचतीत्यत्र / 'कर्मत्वं [ स्मृतकलापकर्मक' इति स्थाने 'कर्मत्वमिव स्मृतं कलायकर्मक' इति पाठो युक्तः, स्मृतं कर्मत्वमिवेत्यन्वयः. स्मृतं बीतमादाय यथा जिज्ञासितकर्मताकपाकबोधस्तथा प्रत्यक्षोपस्थितं कलायमादाय कलायकर्मकाकबोधः स्यादित्यर्थः, वस्तुतः पिबति' इति पृष्टे तदनन्तरमुत्तरवाक्ये 'पचति' इत्यनुषज्यत एव न तत्रोत्तरयितुापारः, किन्तु तण्डुल