________________ मयावततरक्षिणी-पक्षिणीतरणिन्या बमबहती गयोपयः / अन्या दिक्पटशङ्कितोकिघटना दूरीकृता युक्कितो, देश-प्रस्थकयोस्तथा च वसतेः स्वीकारदृष्टान्ततः। नीतीनां सुगमेन शुद्धिघटनाऽशुद्धस्तथा योजना, ये चैतेषु भवन्ति सूक्ष्मविषयाः शुद्धास्तदन्येऽन्यथा // 37 // शुद्धत्वं व्यवहार एव फलतो नो निश्चये देशना, यत्सम्यक्त्वनिमित्ततामुपगता चाचस्य लोकोन्मुखा / या लोकव्यवहारबाह्यमनना मिथ्यात्वहेतुस्तु सा, नादेया ननु निश्चयस्य प्रथमं लोकप्रवृत्त्यर्थिभिः // 38 // नग्नानां प्रथमं तु निश्चयघटा युक्त्या समुत्सारिता, तत्प्रश्नोत्तरभावसङ्गमनतो निर्णीतिरेवं कृता। भावः शन्दनयैर्मतो न च परो निक्षेप इष्टस्तु तैश्चत्वारोऽर्थनयैर्मता इति पुनः सम्यक्तया चर्चितम् // 39 // निक्षेपस्य विचारणाऽत्र विहिता प्रत्येको लक्षणं, नामादरुपदर्शितं ननु भिदा तत्रापि सन्दर्शिता / चर्चा चागमवाक्प्रचाररचिता युक्त्या समुत्तेजिता, दृष्टान्तोक्त्यनुरजिता बहुविधा निक्षेपबोधानुगा // 4 // भिन्नद्रव्यगता चतुष्टयभिदा यद्वत् तथैवैकगा, स्वाभिख्याकृतिहेतुकार्यघटनातो भावनीया बुधैः / तत्तद्भेदनिवेशतो नहि भवेदव्यापि तेषां ततो, वस्तुव्यापकता चतुष्टयगता सामान्यतः स्थापिता // 1 // अन्येषां मतमत्र तस्य नियमे व्यांवर्ण्य संदूषितं, निक्षेपोऽनुमतोऽथ सङ्ग्रहनये न स्थापनाख्यो यतः / / नाम्ना सङ्ग्रहणं भविष्यति बुधैः कैश्चिन्मतं दूषितं, चर्चात्रास्खलिता सुयुक्तिकलिता नीतिज्ञमोदप्रदा // 42 // इष्टं स्थापनया विभिन्नमुदितं नाम्नोऽपि भिन्नं फलं, सम्बन्धोऽपि विभिन्न एव च तयोर्भावेन निर्धारितः / स्वात्मन्येव परात्मनो ननु समापत्तिस्तथा स्थापना, नाम्नोऽन्या विधिनाऽथवेति बहुधा मेदोऽनयोः स्थापितः // 43 // एतेन व्यवहारगोऽप्यगतः स्यात् स्थापनासंग्रहो, द्रव्यं नो ऋजुसूत्र इच्छति यदि स्यात् सूत्रबाधस्तदा / तस्माद् भाष्यमता विभागघटना निक्षेपगा युज्यते, निक्षेपे नययोजनागतिरियं त्वालोचनीया बुधैः // 4 // द्रव्यार्थानयतोऽभवन्ननु मतं शुद्धा तु वेदान्तिनां, तत्रैके जगुरद्वितीयममलं चैतन्यमन्ये पुनः / सच्छन्दैकमयं द्वितीयविकलं ब्रह्मेति विस्तारतश्चर्चा तन्मतयोः सुयुक्तिकलिता संदर्शिता मोददा // 45 // द्रव्यार्थाद् व्यवहारतः समभवत् साङ्ख्यस्य यद्दर्शनं, तद् द्रव्यप्रतिपादकं भवति तत्पर्यायसंदर्शकम् / / एतत्सम्मतपञ्चविंशतिविधं तत्त्वं समुद्भावितं, यद्युक्त्या कवलीकृतं मतिधननैयायिकाद्यैः स्फुटम् // 46 // सालयेऽद्वैतमते च शुद्धिसमता चैतन्यमात्राश्रिता, तद्भिन्ने व्यवहारदृष्टिरनयोस्तुल्यैव यद्यप्यसौ / दृष्टयैवार्थसमष्टिसृष्टिरिति यद् वेदान्तिनिष्टङ्कितं, नो तत्र व्यवहारलेशघटनाऽप्येतावता भिन्नता // 17 // नो कस्यापि मतस्य नैगमनयो मूलं यतोऽयं पृथग्, नैवेष्टः कणभुल्मतं ननु भवेद् द्वाभ्यां नयाभ्यां परम् / / मिथ्यात्वं स्वमताग्रहादिह मिथोऽपेक्षा यतो नानयोरेवं न्यायमतं विभाव्यममुना यत् साम्यमस्यापि च // 40 // मिन्नो नैगम एष इष्ट इति चेत् तन्मूलिकैवास्तु वौलुक्यादेः समयप्रवृत्तिरिति संमत्याऽपि संवादितम् / / बौद्धानामजसूत्रनीतिप्रभृतैर्जातं चतुर्णा मतं, शब्दाद्या नयमिश्रजा मनु नया वाग्भिः समाः सञ्जयया // 49 // स्याद्वादामिलितर्नयैः सममिता अन्यागमाः सम्मती, नीतीनां वचसां समानगणना चान्यागमास्तादृशाः / इत्येवं नययोजना मतगता शेयोपयुज्यैव सा, दिग्वस्त्रैः परिभाविता तु वितथा वृद्धोक्तयो भाविताः // 50 // मिथ्यात्वाकलितानि षट् षडथ तद्भिन्नानि वैधर्म्यतः, सम्यक्त्वाकलितानि तान्यपि पथत्याग-प्रवेशाश्रयात् / / ज्ञेयान्यन्यप्रथानि तत्र वितता चर्चा मतानां कृता, सा विज्ञैर्मतमेदबोधरसिकैर्भूयो विलोक्याऽऽदरात् // 51 // मिथ्यात्वं निजरूपतस्तु निखिला ज्ञेया नया यन्मियोऽपेक्षातो विकलास्तथा नहि भवेद् मेदोऽस्तिताधुत्थितः / स्यादेषां व्यवहारमेदजननादास्तिक्य-नास्तिक्ययोर्भेदस्तत्र नियामकं पुनरिदं ज्ञेयं नयज्ञैर्यथा // 52 // धयशे खलु नास्तिकस्तु प्रथितश्चार्वाक आत्मादिके, धर्माशे परतीर्थिकास्तु निखिला विर्मता नास्तिकाः / इत्वं मार्गप्रवेश-तत्परिदृतिभ्यां स्यात् क्रियावादिनः, सम्यक्त्वोकिरथान्यवादिनियता मिथ्यात्ववाचः प्रथा // 53 // सम्यक्त्वं च दृढीकृतं पुनरिहान्येभ्यः क्रियावादिनो, मुख्यत्वाद् गणनाभिदाऽपि प्रथिता तेषां विवि का स्फुटम् / / चर्चाऽत्रापि विशिष्टमोदनिका दृन्धा नयानां पृथग, वादा श्लोकसमष्टितो निगदिता युक्त्या समुत्तेजिताः // 54 //