________________ 412 नयाततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलहतो गयोपदेया। द्वेषाऽयं प्रथितो नयो विषयतो द्रव्यार्थिकश्चादिमः, पर्यायार्थिकनामकोऽपर इतो नान्ये नयाः सम्मताः। द्रव्यं केवलमेव चादिमनयेऽन्यस्मिन् नये पर्यवास्ते तिर्यक्प्रचयास्तथोर्ध्वप्रचया द्रव्यार्थके कल्पिताः // 18 // द्रव्यं तेष्वनुगामि सत्यमुदितं नादौ न चान्ते स्थिताः, पर्याया न च मध्यगा अपि तथा भ्रान्त्या तथा लक्षिताः / स्यादन्त्येऽपि चलो विकल्प इह तन्मध्ये दूयप्राहको, द्रव्यार्थानुमतो नयो नयविदां द्रव्यैकमात्रार्थगः // 19 // पर्यायार्थिनये न पर्यवपृथग् द्रव्यं समस्तीष्टकृत् , पर्यायेभ्य इहेहितार्थजननं दृष्टं न वै नित्यतः / नित्ये न क्रम-योगपद्यनियता चार्थक्रिया युज्यते, इत्येवं ननु युक्तिजालरचना प्रश्नोत्तराभ्यां तता // 20 // एकत्वावगतिर्नयेऽत्र गदिता सादृश्यदोषाद् यथा, केशादौ तत एव न क्षणिकता स्याद् बाधिताऽभिशया। नाशो नैव सहेतुकोऽत्र हि मतस्तत्साधिका युतयः, पर्यायार्थनयानुसारिविदुषां सचर्चया भाविताः // 21 // शुद्धस्यैव तु पर्यवस्य मनना चेत्थं समुद्भाविता, तस्यावान्तरभेदगामिमनना द्रव्यार्थवत् कीर्तिता। शद्धाशद्धविवेकनिर्णयकथा सम्यक्त्वमिथ्यात्वगा, सिद्धान्तोक्तिविमिश्रिताऽपि प्रथिता प्रासनिकी मोददा // 22 // भेदा द्रव्यनयस्य तार्किकमते स्युनेंगमाद्यास्त्रयश्चत्वारस्त्वजुसूत्रनीतिचरमाः सैद्धान्तिकानां मते / पर्यायार्थगताः परे निगदितास्तात्पर्यभेदोऽनयोः, सूत्रस्याप्यविरोधहेतुरुदितः श्रीमद्यशोवाचकैः // 23 // . . नामग्राहममी नयास्तु कथिताः सप्तत्वसङ्ख्याश्चिता. नाम्नो निर्वचनेन नैगमनयः सलक्षणालङ्कतः। स्यात् सामान्य-विशेषगोचरतया तत्त्वं तदेकात्यये, युक्तो नो व्यवहार इष्टगतये लोकप्रथासाधकः // 24 // अन्वर्थानुगमेन सङ्घहनयो नाम्नैव संलक्षितः, सामान्येन परेण सङ्ग्रहविधिस्तेनापरेणापि सः / सामान्यव्यतिरिक्तमेष मनुते नो वै विशेषं ततस्तस्यावान्तरभेदतो बहुविधो जीवस्य भेदो मतः // 25 // ये चेय निगमे तथा व्यवहृतौ तत्त्वोपचारादिकास्ते नेष्टास्तत एव चास्य गदिता ताभ्यां परा शुद्धता। बाहल्यादुपचारिणी व्यवहृति(विस्तृतार्था तु या, सा लोकव्यवहारसिद्धिनिपुणा तन्मानपक्षोद्धरा // 26 // सामान्य त्वनुगामिनाऽत्र मनने नार्थक्रियाऽतो यतः, स्याद् व्यावृत्तिविशेषतोऽनुगतधीः शब्दानुगत्याऽथवा / / दृष्टान्तोऽप्युपचारतो व्यवहृतौ संदर्शितो लौकिको, यस्मादेष मतं द्विरेफप्रमुख स्यात् पश्चवर्णे शितम् // 20 // लक्ष्मतत्त्वजुसूत्रनीतिगमकं यद्वर्तमानैकगं, भावत्वं नियमादियं नियमधीः सा चाविशेषान्मता शब्द सा तु विशेषिता न च ततोऽतिव्याप्तिरेतन्नये, स्वीयं केवलमिष्टमन्यसमयोऽतीतो न नानागतः // 28 // .. नावस्थान्तरसङ्गतिस्त्विह मता निष्ठाक्रियाकालगं, द्रव्यं नास्ति ततः पलालदहनं नाग्नर्मिदा नो घटे। प्रव्रज्या न भवेदसंयतगता भव्यो न सिद्धो भवेत् , चर्चा चात्र तु विस्तृतैक्यविषया निष्ठा-क्रियाकालयोः // 19 // देशे स्कन्धपदोपचारबलतः शाटी प्रदग्धेति गीछेयैतन्नयतो विशेषिततरः शब्दः क्षणात्मार्थगः।. . . भावकोपगमाद् विशेषघटना स्यात् सप्तभङ्गयर्पणालिमादेरथवाऽत्र भेदवशतोऽप्यर्थस्य भेदाश्रयात् // 30 // भाष्योत्या प्रविभकमहरचनातः सप्तमजीगतिश्चर्चा चार्थनयाश्रितादिविषया पुष्टिं तथा प्रापिता। सामानाधिकरण्यमत्र हि मतं नो भिन्नलिङ्गादिगं, यदत्तत्त्वजुसूत्रनीतिविषयो नैवाविकारान्ययोः // 31 // सत्स्वर्थेषु न समं समभिरूढाख्यो नयो मन्यते, भेदैः स्याद्वचनस्य चैव नियमादर्थस्य भेदोऽमितः / संज्ञा नो परिभाषयाऽत्र तु मता स्वाभाविकोऽयं यतः, शब्दार्थोऽनुभवे विभाति न भवेदिच्छा कृतार्थस्थितिः // 32 // . एवम्भूतनयो विशेषणतया शब्दार्थयोहिकश्चान्योऽन्यं न च राजशब्दघटना लिङ्गात्यये राजगा। व्युत्पन्नः सकलोऽपि शब्द उदितो व्युत्पत्तिहेतुक्रियाकाले शब्दप्रवृत्तिरत्र नियता शब्दे क्रियैकार्थता // 33 // व्युत्पत्त्यर्थप्रसिद्धयेऽत्र विपुला चर्चा प्रसडागता, तस्यां शन्दनयानुसान्मतभिदा रूढ्यर्थचिन्तादिका। . अन्या चापि कथाऽत्र सातिमिता नैयायिकादेवरा, अन्ते स्वानुमतं नयानुगमनं स्याद्वादतो दर्शितम् // 34 // नवम्भूतनये तु जीवपदभाक् सिद्धो मतो जीवनाभावात् किन्तु तदर्थसङ्घटनतः संसारिजीक्स्तथा। सेवादर्थमिहोपपत्तिकलितास्तत्त्वार्थभाष्योक्तयो, जीवाजीवमुखोक्तिभेदघटिता आविष्कृता भाविताः // 35 // सिद्धो निश्चयतो दिगम्बरमते यज्जीववाच्यो न तद्, युकं निश्चयसंज्ञकोऽन्तिमनयस्तत्र प्रथा चान्यथा।. .. बायं सहनामको यदि तथा तत्रात्मता जीवता, सर्वत्रानुगता ततो नहि भवेत् सिद्धकता जीवता // 3 //