________________ नमस्करस्वाध्याय।। 3 विभाग] अथोद्दिष्टानयने करणमाह अंताईगयअंका नियनियपरिवट्टताडिया सव्वे / उद्दिट्ठभंगसंखा इगेण सहिया मुणेयव्वा // 17 // व्याख्या—यावन्तोऽङ्काः सर्वपतिष्यन्त्यादयो गताः स्युः / कोऽर्थः ? स्वस्वपरिवर्ताङ्कसंख्यावारान् वर्तित्वोत्थिताः स्युः / तेऽङ्काः स्वस्वपरिवर्ताकैस्ताडिता गुणिताः। पश्चादेकयुतोद्दिष्टभङ्गसंख्या : स्यात् / उदाहरणं यथा-२,३,४,५,१ / इदं कतिथमिति केनापि पृष्टं-अत्रान्त्यपतौ दृष्ट एककोऽन्त्योऽन्त्यादयः पश्चानुपूर्व्या पञ्चक-चतुष्क-त्रिक-द्विकरूपाश्चत्वारो अङ्का गताः / ततश्चत्वारः पञ्चमपतिपरिवर्तेन 24 रूपेण गुणिता जाताः षण्णवतिः / तथा चतुर्थपतौ दृष्टः / पञ्चकोऽतोऽत्र गताङ्काभावः / तृतीयपक्सौ दृष्टश्चतुष्कोऽत्र पञ्चको गतः स्यात् , परं 'नट्ठद्दिट्ट'इत्यादिगाथया वर्जितत्वाद् गतमध्ये न गण्यते, तेनात्रापि गताङ्काभावः / एवं द्वितीयपतौ पञ्चक-चतुष्कौ प्रथमपतौ च पञ्चक-चतुष्क-त्रिका गताः स्युः / 10 परं वर्जितत्वेन गताकेषु न गण्यन्तेऽतस्तत्रापि गताङ्काभावः / ततः षण्णवतिरेकयुता जाता सप्तनवतिः / तत इदं सप्तनवतितमं रूपम् / तथा–३,२,१,५,४ / इदं कतिथमिति पृष्टे-अत्रान्त्यपतौ दृष्टश्चतुष्कः / ततः एको पञ्चकरूपोऽङ्को गतः / तत एकश्चतुर्विशत्या परिवर्तेन गुण्यते जाताः 24 / चतुर्थपतौ पञ्चकस्य दृष्टत्वाद् गतोऽङ्कः कोऽपि नास्ति / तृतीयपतौ दृष्ट एककः 'नदिह' इत्यादिनीऽपादितत्वात् पञ्चक-चतुष्को गताङ्क-15 मध्ये न गण्यते / ततस्त्रिक-द्विकरूपौ द्वावेव गतौ / द्वौ च स्वपरिवर्तन द्विकरूपेण गुणिती जातौ चत्वारः / तेथी आगळना अंको क्रमथी मूकवा जोईए-४ 5 / एम करतां पांसठमी संख्यामां नीचेना अंको प्राप्त थाय छे 4 5 1 3 2 / .. नष्टांकनी विधि दर्शाव्या पछी स्तोत्रकारे सत्तरमी गाथामां उद्दिष्टांक (अमुक अंक रचना भंग प्रस्तारना केटलामा रूपे छे ते )नी विधि दर्शावी छे // 16 // 20 . श० अंतिमथी मांडीने गयेला बधा अंकोनो ज्यारे पोतपोताना परिवर्ताकोथी गुणाकार करवामां आवे अने तेमां एक जोडी देवामां आवे, त्यारे उद्दिष्ट भंगनी संख्या प्राप्त थाय छे // 17 // वि०-कोईए एम पूछय के-२ 3 4 5 1 केटलामो भंग छे ? तात्पर्य के, तेनो उद्दिष्टांक शुं? तो उपर जणावेली रीति प्रमाणे तेने शोधी शकाशे / ___ 2 3 4 5 1 नी संख्यामां छेल्लो अंक 1 छे, एटले 5, 4, 3 अने 2 ए चार अंको 25 पोतानुं स्थान छोडी गया छे, तेथी गतांक संख्या 4 छे; तेने पांचमी पंक्तिना परिवर्ताक 24 थी गुणतां 96 आव्या, अर्थात् 96 रूपो नीकली गयां छे अने तेनी पछीनुं आ रूप छे / हवे चोथा स्थानमा 5 छे, एटले तेमां एक पण गतांक नथी / त्रीजा स्थानमा 4 रहेलो छे; अहीं 5 गलंक 1 °वतैस्ता / / 2 दिनोपादि / 3 ते च ख / -