________________ 400 [प्राकृत पंचपरमिट्ठिनमुक्कारमहथुतं। तत्रादौ प्रथमोपन्यस्तमपि बहुवक्तव्यप्रस्तारमुलङ्घय स्वल्पवक्तव्ये भङ्गपरीमाणे करणमाह एगाईण पयाणं गणअंताणं परोप्परं गुणणे / अणुपुव्विपमुहाणं भंगाणं हुंति संखा उ // 2 // एता एव भङ्गसंख्या गाथाभिराह एगस्स एगभंगो दोण्हं दो चेव तिण्ह छन्भंगा। चउवीसं च चउण्हं विसुत्तरसयं च पंचण्हं // 3 // व्याख्या-इह गणः स्वाभिमतः पदसमुदायः / तत एकादीनां पदानां द्विक-त्रिक-चतुष्क-पञ्चकादिगणपर्यन्तानां स्थापितानां परस्परं गुणने ताडने आनुपूर्व्यादिभङ्गानां संख्याः स्युः / तथाहि एकादीनि पदानि नवपर्यन्तानि क्रमेण स्थाप्यन्ते 1 2 3 4 5 6 7 8 9 / अत्र मिथो गुणनं यथा-अत्रा10 द्यस्य एककरूपस्य पदस्य द्वितीयाभावेन मिथो गुणनाभावादेक एव भङ्गः 1 / तथा एकक-द्विकयोर्गुणने जातौ द्वौ, द्विकगणनस्य भङ्गसंख्या 2 / द्वौ त्रिभिर्गुणिती जाताः षडेषा त्रिकगणस्य भङ्गसंख्या 3 / ततः षट् चतुर्भिर्गुणिता जाताश्चतुर्विंशतिरेषा चतुष्कगणस्य भङ्गसंख्यौ 4 / ततश्चतुर्विंशतिः पञ्चभिगुणिता जातं विंशत्युत्तरं शतम् / एषा पञ्चकगणस्य भङ्गसंख्या 5 / विंशत्युत्तरं शतं निर्गुणितं जातानि सप्तशतानि विंशत्युत्तराणि, एषा षट्कगणस्य भङ्गसंख्या 6 / इयं च सप्तभिर्गुणिता जाता पञ्च 15 सहस्राश्चत्वारिंशदधिका एतावती सप्तकगणस्य भङ्गसंख्या 7 / इयं अष्टभिर्गुणिता जाताऽष्टकंगणस्य भङ्गसंख्याश्चत्वरिंशत्सहस्राणि त्रिशतानि विंशत्युत्तरीणि 8 / एते भङ्गा नवभिर्गुणिता जातास्तिस्रो लक्षाः द्वौषष्टिः सहस्राः, अंशीत्युत्तराण्यष्टौ शतानि चैषा नमस्कारनवपदानामानुपूर्व्यनानुपूर्वी-पश्चानुपूर्वीभङ्गानां संख्याः 9 // 2 // श०–एक वगेरे पदोनी परस्पर गणना अंत सुधी गुणवाथी आनुपूर्वी वगेरे भंगोनी 20 संख्या थाय छे. // 2 // वि०-जेटला पदोना भंग काढवा होय तेटला पदोना समुदायने अहीं गण समजवो / दाखला तरीके-पांच पदोना भंग काढवा होय तो 1, 2, 3, 4 अने 5 नी संख्याने गण समजवो, अने नवपदोना भंग काढवा होय तो 1, 2, 3, 4, 5, 6, 7, 8 अने 9 संख्याने गण समजवो / तात्पर्य के पहेलेथी छेल्ले सुधीना अंकोनुं गुणन करवाथी भंगनी संख्या प्राप्त थाय छे / 25 स्तोत्रकार त्रीजी, चोथी अने पांचमी गाथामां ए रीते प्राप्त थयेली भंगनी संख्या दर्शावे छे // 2 // श-एक गणनी भंगसंख्या एक छे, बेनी भंगसंख्या बे छ, त्रणनी भंगसंख्या छ छे, चारनी भंगसंख्या चोवीश छे अने पांचनी भंगसंख्या एकसो वीस छ / छनी भंगसंख्या सातसो 1 परप्परं गुणणो / 2 संखाओ। 3 राह-३॥४॥५॥ 4 दुण्हं / 5 °स्परगणनेनाऽऽहत आ / 6 आनुपूर्व्यादीनां भ° / 7 °थोगणनं / 8 यथा-एकस्य प / / 9 एक-द्वि / 10 °संख्या 6 / / 11 °संख्या 24 / / 12 °संख्या 120 / / 13 षड्गुणितं A / 14 °संख्या 720 / / 15 °संख्या 5040 / / 16 'त्रास्त्रीणि शतानि / 17 °राणि 40320 / / 18 द्विषष्टिस। 19 अशीत्यधिकान्यष्टौ / 20 संख्या 362880 /