________________ विभाग] नमस्कार स्वाध्याय। 360 (13) [37] त्रिभुवनखामिनी महाविद्या "ॐ हाँ श्रीँ अहँ क्ली असिआउसा चुलु चुलु कुलु कुलु हुलु हुलु मूलु मूलु इच्छियं मे कुरु कुरु स्वाहा // " त्रिभुवनस्वामिनी महाविद्या // [38] प्रसादनमत्र: ____ "पंचहिं परमिट्टिहिं खीलियओ डीलियओ रहि // " वार 21 जप्यन्ते, दर्शनादेव रुष्टः प्रसीदति, विरूपं न चटति, स्तभ्यते सः॥ [39] पञ्चाङ्गुलीसकलीकरणः नमस्कारपञ्चपदैः पञ्चाङ्गुलीन्यस्तैः सकलीकरणं क्रियते-"ॐ नमो अरहंताणं हाँ स्वाहा" अङ्गुष्ठे / “ॐ नमो सिद्धाणं हाँ स्वाहा” तर्जन्याम् / “ॐ नमो आयरियाणं हूँ स्वाहा” मध्यमायाम्। "ॐ नमो उवज्झायाणं हैं। स्वाहा” अनामिकायाम् / “ॐ नमो लोए सव्वसाहूणं द्वः स्वाहा' 10 कनिष्ठिकायाम् // 15 वेलायमङ्गुलीषु जप्यते / एतत् कृत्वा सिद्धचक्रं ध्यायेत् , गोरोचना-चन्दनादिना स्थाले यन्त्रं लिखेत् / पुष्पैः 21 जापः, एकासनं, ब्रह्मचर्य, सुप्यते, ततः स्वार्थ( सर्वार्थ सिद्धिः॥ -एवं वारत्रयमङ्गुलीषु विन्यस्य एवमेव च मस्तकस्योपरि पूर्व-दक्षिणापरोत्तरभागेषु विन्यस्य च जपः कार्यः / सर्वमन्त्रसाधारणो विधिरयम् // [40] लाभकरमत्रः"ॐ क्षा हाँ नमो अरिहंताणं, ॐ क्षाँ हाँ नमो सव्वसिद्धाणं, ॐ शुं हूँ नमो आयरियाणं, ॐ सौं हैंनमो उवज्झायाणं, ॐ H हः नमो लोए सव्वसाहूणं इति मन्त्राक्षरगर्भपञ्चपरमेष्ठिन् ! आपदं हन हन, संपदं उपनय उपनय, शत्रूणां स्तम्भं कुरु कुरु स्वाहा // " सङ्कटादिषु लाभाथै चेमं 108 स्मरेत् // 20 [41] समीहितपूरणमत्रः "ॐ हाँ अरिहंताणं सिद्धाणं सूरीणं उवज्झायाणं साहूणं मम ऋद्धिं वृद्धिं समीहितं कुरु 'कुंरु स्वाहा // " शुचिना प्रातः सायं वार 32 स्मृतिः // [42] सरखतीसाधनमत्र:"ऐं क्ली हौं बालात्रिपुरायै नमः॥" नित्यजापः // 25 [R आदर्श हांशीयास्थः-] मन्त्रः बप्पभट्ट(ट्टि)सूरिसारस्वतः 3 लक्षजापः महाव्रतधारिणा भाव्यं, तत्सदृशो भवति / 'कलमरालविहङ्गमवाहना” इति स्तोत्रकर्ता / [43] सिद्धविद्या "ॐ नमो अरिहंताणं तिलोयपूइयाणं सत्तभयवजियाणं अमरनररायमहियाणं अणाइनिहणो सिवं दिसउ स्वाहा // " एषा सिद्धविद्या // 30 [44] दुष्टादिनिवारणमत्रः “ॐ ह्रीँ नमो अरिहंताणं" 5 पदकम् / दुष्टो न प्रभवति, अवरिसणादिषूत्पन्नेषु तदा सहनं 1 जप्यते, अगुरुश्चोद्गाहनीयः॥ [45] लाभमत्रः"ॐ हाँ नमो अरिहंताणं अरे अरिणि [अरिणि] मोहिणि [ मोहिणि ] मोहय मोहय स्वाहा // " 35 लाभमन्त्रः, 108 वारजापः॥