________________ 360 (12) परमेष्ट्यादिपदगर्मितमन्त्रादयः॥ [प्राकृत . तत् किमपि स्यात् , एतेन जीवो जीवधातात् छूटति बन्दिमोक्षश्च / तत्पार्थाजपने स्वयं श्रीपर्णीपट्टस्थादिलिखितं पञ्चनमस्कारवलकचक्रमर्पयेद्, एवं जालस्तम्भः॥ [29] सर्वभयप्रणाशनमत्रः "ॐ थंमेइ जलं" इत्यादि "घोरुवसग्गं मम अमुकस्य (स्स) वा पणासओ स्वाहा // " 5 इयं गाथा चन्दनादिद्रव्यैः पटे लिखित्वा नवकारभणनपूर्वकं वार 108 स्मर्तव्या, पूज्या च सुगन्धिपुष्पैरक्षतैर्वा, रक्षा वा कार्या, सर्वभयप्रणाशः। [30] बप्पभट्टिसारस्वतमन्त्रः “ॐ हाँ असि आ उ सा नमः, अहँ वाचिनि सत्यवादिनि वाग्वादिनि वद वद, मम वक्र व्यक्तवाचया (वाचा ) हाँ सत्यं ब्रूहि ब्रूहि सत्यं वद वद, अस्खलितप्रचारं सदेवमनुजासुरसदसि 10 अहँ असि आ उ सा नमः स्वाहा // " लक्षजापेन सिद्धिः बप्पह(भ)ट्टि सारस्वतम् / [31] विद्यासिद्धिमत्रः"ॐ नमो हिरीए बंभीए भगवईए सिज्झउ मे भगवई महाविजा, ॐ बंभी महाबंभी स्वाहा॥” . लक्षं पूर्वसेवायां जपः, तत्र त्रिसन्ध्यं सदा जपः॥ [32] पञ्चतत्त्वरक्षामन्त्रः___ "क्षिप ॐ स्वाहा // " इति पञ्चतत्त्वरक्षापूर्व कार्यः, प्राङ्मुखं च ध्यानम्, एष विधिः सर्वसारस्वतोपयोगी ज्ञेयः॥ [33] त्रिभुवनस्वामिनी विद्या "ॐ अर्हते उत्पत उत्पत स्वाहा // " त्रिभुवनस्वामिनीविद्या / एवं हृत्पुण्डरीके 108 नमस्कारं जपन् चतुर्थफलमासादयति // 20 [34] दुष्टक्षयविक्रयलाभमत्रः "नटमयटाणे पणटकम्मटनटसंसारे। परमिटिनिट्ठियढे अट्ठगुणाधीसरं वंदे // " श्मशानाङ्गारेण कृष्णपुष्पाणि कृत्वा राजिकालवणधूंसकनिम्बपत्रकटुतैलगुग्गुलेन सह होमयेत्, प्रतिदिनं शत 300 होमः कार्यः, पादोनप्रहारोऽर्द्धमारम्भणीयो दिनः 7 दुष्टक्षयो भवति / 25 वार 21 ऋयाणकमवादि वाऽभिमन्त्रयेद् विक्रयो भवति, ग्राहकस्तत्रैवोपढौकते // [35] श्रुतदेवीमत्रः "पूर्व पञ्चपरमेष्ठिपदानि-"ॐ नमो भगवईए सुयदेवयाए सव्वसुयमायाए बारसंगपवयणजणणीए सरस्सईए सच्चवाइणि सुवण्णवण्णैः ॐ अवतर अवतर देवि ! मम सरीरं पविस, पुच्छंतस्स मुहं पविस सव्वजणमयहरीए अरिहंतसिरीए सिद्धसिरीए आयरियसिरी 30 उवज्झायसिरी सव्वसाहुसिरी दंसणसिरी नाणसिरी चरित्तसिरी स्वाहा // " [36] चिन्तामणिमत्रः "ॐ अ सि आ उ सा चुलु चुलु हुलु हुलु कुलु कुलु मूलु मूलु इच्छियं मे कुरु कुरु स्वाहा // " चिन्तामणिमन्त्रः 12000 जापः॥ 1 जापने R / 26 प्रतौ टिप्पण्याम्-बुद्धि वधारणमन्त्र छे श्रीश्रुतदेवतानो छ। गाथा आ रीते छ: “ॐ थंमेइ जलं जलणं चिंतियमित्तो वि पंचनवकारो। अरि-मारि-चोर-राउलघोरुवसग्गं पणासेइ // स्वाहा // "