________________ 335 ___10 विभाग] नमस्कार स्वाध्याय / तथा भावनमस्कारमाह-'तत्ततियं'-तत्त्वत्रिकं देव-गुरु-धर्मविषयं, तथा चाह भावनमुक्कारविवजिएहि जीवहिं अकयकरणाई / गहियाणि य मुक्काणि य अणंतलो दवलिंगाई // [-श्रीजिनचन्द्रसूरिकृत-पंचनमुक्कारफलथुत्त' गाथा 67 ] भावनमस्कारं सम्यक्त्वं तच्च जीवाइनवपयत्थे जो जाणइ तस्स होइ सम्मत्तं / भावेण सद्दहंतो अयाणमाणे वि सम्मत्तं // त्रैलोक्यद्रव्यषट्कं नवपदसहितं जीवषट्कायलेश्या, पञ्चान्ये चास्तिकाया व्रत-समिति गति ज्ञान चारित्रभेदाः। इत्येतन्मोक्षमूलं त्रिभुवनमहितं प्रोक्तमर्हद्भिरीशैः, प्रत्येति श्रद्दधाति स्पृशति च मतिमान् यः स वै शुद्धदृष्टिः॥ व्याख्या-त्रैलोक्यमिति-अतीत-वर्तमान-भविष्यभेदेन त्रिधा कालः, परमवसर्पिणीभेदेन द्विधा कालः, विंशतिकोटिकोटीनां सागराणां समाप्यते षडराः, अवसर्पिण्यां विपरीतास्त एव, तत् उत्सर्पिण्यां तथा कालो द्वादशभिररैः पुनः। वर्तमानं भविष्यं चातीतं चक्र प्रवर्तते // अत्राप्यनन्तरमुक्तमस्ति तथा तत्त्वत्रिकं बीजं 'अहं' इति, तथा दधति-वसतिमध्ये वर्णा अकार-हकारयो रिति युगमथ शब्दब्रह्मपदं मुनयो जगुः / यदमृतकलां बिभ्रन्निन्दुज्वलां रविभार्चिषां, ध्वनयति परब्रह्मध्यानं तदस्तु पदं मुदे // अकारोऽयं साक्षादमृतमयमूर्तिः सुखयति, .. स्फुरद्रेफो रत्नत्रयमधिकृतं संकलयति / समोहं हङ्कारो दुरितनिवहं हन्ति सहसा, स्मरेदेवं जीवाक्षरमिति विभिन्नाक्षरपदम् // "ॐ हाँ श्रीँ अ है अ सि आ उ सा नमः।" सिद्धचक्रस्य मूलमत्रोऽयम् / तथाऽनेन मूलमन्त्रं महामन्त्रं तत्त्वत्रिकं प्रतिपादितं, परं यन्त्रमध्येहमध्ये साध्यनाम, ततो वलकानि-प्रथमवलके मूलमन्त्रः, द्वितीयवलके पञ्चपरमेष्ठिनः, तृतीयवलके ज्ञान-दर्शन-चारित्र-तपो-वीर्याः, चतुर्थवलके षोडशस्वराः, ततोऽष्टदलानि, तेष्वष्टौ वर्गाः, ततो ह्रीँकारेण त्रिवेष्टितं क्रौंनिरुद्धं, ततोऽप्मण्डलं कलशाकारं कलशस्य मुखे वकाराः 9, अधो नवग्रहाः स्थाप्याः। ततः पृथिवीमण्डलं दिक्षु किं चत्वारि, कोणेषु ल 4, अग्रे दक्षिणभागे क्षेत्राधिपतिः, वामभागे गुरुपादुकाः // 30 इति मण्डलविधिः // जाप-ध्यानयोः फलं पूर्वोक्तमत्र स्थितमपि गुरूपदेशं विना न ज्ञायते // सुमरियमित्तं पि इमं तत्तं नासेइ सयलदुरियाई / / पारंपरेण नायं तं नत्थि सुहं न जं कुणइ // 27 // [31]