________________ 330 नमस्कारव्याख्यानटीका। [प्राकृत उद्वर्तनं उदम्बरनाशः / विचर्चिकाकुष्ठक्रिया / पाद ऊर्श्वे दातुं प्रमाणमात्रे भवति, जोवारिकणसदृशा स्फोटकाचे निर्गच्छति, तत्र स्थाने तेजः करोति / महाकण्डु भवति, औषधं त्रिफलाचूर्ण भा. 3, पिचुमन्दचूर्ण भा. 3, विडङ्ग भा. 1, चित्रक भा. 1, वज भा. १-चूर्ण कृत्वा भक्षयेत् / बाह्ये तैलं नालिकेर कोपरा भा. 1, सिंचलि भा. 1, दांति भा. 1, सोमराजी बीज भा. 1, चणा भा. 1, 5 उन्मत्तक बीज भा. 1, तुम्बिनीबीज भा. 1, सिणबीज भा. १-एते (तानि) अष्टौषधानि सर्षपरि तैलेनाभोग्य पातालयन्त्रे तैलं अन्धपात्रे / औषधानि अतिविष भा. 1, सूंचल भा. १-एवं भागं सूक्ष्मचूर्ण कृत्वा अधःपात्रे क्षेपयेत् / तैलं पात्यते, अनेनाभ्यङ्गयेत् / विचर्चिकानाशः॥ अतश्चतुर्विधदद्रुः कथ्यते रसदद्रुः, चर्मदद्रुः, गजदद्रुः, कर्कुटदद्रुः तृणपत्ररस भा. 1, बलपत्ररस भा. 1, वमनीपत्ररस 10 भा. 1, सामुद्रक भा. 1, रक्तगुञ्जाचूर्ण भा. १-एकत्र कृत्वा ताम्रपात्रे कलिकेन सह सूर्यतापे धारयेत् यावन्नीलवर्ण भवति, दिन 3 पश्चाद् ददु छाणकेन घर्षयित्वा लेपयेत् / पश्चात् श्रीरागउद्वर्तनं कार्यम् , चतुर्विधदटुं नाशयति // महाक्षारं कथ्यते ____ अर्कपत्रस्तप 1, सामुद्रिक 1, कनकफलपाली 2, थोहरकाष्ठ हाथ 2, भिल्लातकः 50, सोमराजीफल पाली २-गोमूत्रेण सर्वाणि औषधानि मर्दयेत् / पश्चाद् दृढकुम्भनिरुन्धनं कृत्वा सूर्यतापे 15 शोषयित्वा पुटेत् / पुनः पुनः उपरि भस्म शुभ्रम् / अत औषधानि भा. 3, त्रिकटुक भा. 3, वज भा. 3, विडङ्ग भा. 3, चित्रक भा. 1, पुनर्नवा भा. 1, कुष्ठ भा. 1, जीराद्वय भा. 2, अजमोद भा. 1, ल्हसण भा. 1, हिङ्गु भा. 1, सिन्धव-सौवर्चल भा. १-एतेषां सूक्ष्मं चूर्ण कृत्वा पूर्वक्षारसमं मेलयित्वा सर्वोदरव्याधिषु देयम् , पित्ते न हि / प्रमेहे मूशलीचूर्ण, गडूची-सत्त्वसंयुतम् / दुग्धाज्यमधुनो देयं, प्रमेहं नाशयेद् ध्रुवम् // शुद्धसोम भा. 1, आंबला भा. 1, लिम्ब अन्तरत्वक् भा. १-त्रयाणां भूकी नवतर झिणि हिणी पित्तविषये // रस ग. 1, वच्छनाग वा. 2, गन्धक ग. 2, एकत्र मर्दयेत् कज्जलिका स्यात् / ततः खल्वे भल्लातकफलेन प्रहर 1 मर्दयेत् / चित्रकरसेन घटिका 4 मर्दनं कृत्वा काचकुम्भके प्रक्षिप्य कपडां माटी 25 दत्त्वा वालुकायन्त्रेऽधोमुखकुम्भकं कृत्वा दीपशिखावह्नौ प्रहर 3 पाकः कार्यः / निष्पन्नरसो भवति / सोमराजीफलानि गोमूत्रमध्ये धारयेत् / प्रहर 8 तुसान्युत्तार्य स्तुक्षाघं धारयेत् , ततो गोमूत्रं उत्कालयेत् , घृतसदृशस्तम्भितेन सिद्धरस भा. 1, साधितसोम भा. 3, स्तम्भितमूत्रेण गुटिका 21 तथा दुग्ध सेर 1 मध्ये सोमा बिडालपदमात्रं, तस्याः पत्राणां चूर्ण तन्मात्रं प्रक्षिप्य आध्रकणं देयम् / दधि भवति, मन्थयेत् , छासि रोगिणो देया, घृतं च / तेन घृतेन गुटिका 21 आदौ समुहूर्ते गोमूत्रगुटिका 30 आमलकप्रमाणा दिन प्रति देया / चतुर्थे दिने श्वेतस्थाने स्फोटका जायन्ते / प्रथमसप्तके गोमूत्रगुटिका / द्वितीयसप्तके मधुगुटिका / तृतीयसप्तके घृतगुटिका / सप्तकैकोर्ध्व शुद्धसोमा, तथा छायायां शुष्क प्रमाणां 20