________________ विभाग] नमस्कार स्वाध्याय। 329 त्रिफला संचरीचूर्ण सम्लांशे गन्धकं कृतम् / कृष्णमण्डलके देयं विनाशाय पुनः पुनः // 3 // अतोऽष्टादशप्रसूतहरणं पित्तप्रसूतलक्षणम् प्रथमं अजीर्ण रसं शरीरे तेजस्तापं करोति / चटकाश्च रक्तमण्डलानि भवन्ति / हस्तपादललाटे दाचं स्यात् / केतकीसुमानि गौरमृत्तिकया लेपयेत् / खदिराङ्गारैस्तापयेत् , रात्रौ वारे धृत्वा प्रभाते उदूखले खण्डयेत् / रसं ग्राह्यं तद् रसं उत्काल्य तृतीयांशं ग्राह्यम् / एतस्य पली 2 शर्करा वा. 4 उपजीवयेत् दिन 3 / ततो रामपुरीपथ्या चूर्णक 1, पानीयक 1 उत्काल्य तृतीयांशं क्वाथं पिबेत् / दिन 3, पश्चात् बदरीअंतरत्वचा चूर्ण क. 1, जल क. 1 तृतीयांशं पिबेत् / ततः खदिरत्वक्चूर्णकं 1, उदक क. 1 तृतीयांशं पिबेत् दि. 3 एवं शोधनम् // 5 दिन 3 तापे दाघं शोषं च चटका उपशमन्ति // पश्चात् औषधं खदिर अंतरत्वक् भा. 1, पलाशत्वक् भा. 2, बीयावृक्षत्वक् वा. 2 एकत्र चूर्ण कृत्वा 10 उत्कालयेत् / पानीयघट 16. षष्ठमांशं गृहीत्वा क्वार्थ, ततः पाडयावृक्षचूर्ण भा. 1, जीर्णपिचुमन्दत्वक् भा. 2, व्याधिघातकवृक्षत्वक् चूर्ण भा. १-एवं भा. 3, त्रिफला भा. 4, उभयं भा. 3, उभयं भा. 7 एकत्र क्वाथेन गुटिका आंबलकप्रमाणा दिन प्रति बाह्ये तदुद्वर्त्तनम् / जातीफल भा. 1, टांकण भा. 4, हरिद्रा भा. 16, उपोट भा. 16, हीमज हरीतकी भा. 256, प्रपुन्नाट भा. 1024, सूक्ष्मचूर्ण जवकं जिनोद्वर्तनम् / पित्तप्रसूतउपशमनप्रयोगः // 15 श्रीराजवातप्रसूतचिकित्सा यथा प्रचलक्षुधा स्त्रीसेवाहेव्यासप्रबला शरीरे प्रस्वेदा गौरवर्णमण्डलानि बधिराणि भवन्ति / तापोऽधिको भवति तस्यौषधम् / शुद्धो सोमराजीचूर्ण भा. 1, प्रपुन्नाट चूर्ण भा. 1, कृष्णतिल्ल भा. 1, पाडलवृक्षत्वक् भा. 1, पिचुमन्दत्वक् भा. 1, त्रिफला भा. ३–एवं भा. 9 चूर्णं कृत्वा बिडालपदमात्रं प्रात अपराह्ने वेलाद्वयं देयात् / वार 7 उद्वर्त्तनं यथापूर्व कथितं वातप्रसूतं प्रणश्यति // 20 अतः श्लेष्मप्रसूतचिकित्सा आदौ देहे कण्डुमनन्तरं विचर्चिकासदृशं सदृशानि खसराणि भवन्ति पुतिर्निर्गच्छति / कण्डुका भवति, श्यामा भवति, क्षुधा प्रबला चित्तभ्रमः, तस्यौषधम्-सहचर भा. 1, गुलीजीभ भा. 1, उपलोट भा. 1, त्रिफला भा. 3, आंबिली रोमी वृक्षत्वक् भा. 1 त्रिकटुक 3, मिंढी आवलि भा. 1, व्याधिघातकवृक्षत्वक् भा. 1, चित्रक भा. 1, वज भा. 1, विडंग भा. १-एवं औषध 16 एकत्र 25 मधुघृतेन गुटिकां बदिरप्रमाणां, वेलाद्वयेन गुटिका 2 देया, बाह्ये उद्वर्त्तनम् अश्वत्थवृक्षत्वक्चूर्ण गोमूत्रेण उद्वर्त्तनमेवं दिन प्रति श्लेष्मकुष्ठनाशने प्रयोगः / / उदरकुष्ठचिकित्सा यथा उदम्बरउदराणि भवन्ति / शरीरे तापं करोति, प्रस्वेदो भवति, घर्घरशब्दं करोति, अतिक्षुधां गलति हस्त-पादादिकं, श्यामा करोति, अत औषधपूर्व पित्तक्रिया कार्या, उद्वर्त्तनं श्रीराजपूर्वोक्तं तैलं 30 कथ्यते, सर्षपतैल क. 4, पक्कइन्द्रवारुणीफलानि लक्षचूर्णतैलेन पचेत्, तेन गात्रमभ्यङ्गयेत् / बाह्ये 42