________________ [16] श्रीमानतुङ्गसूरिरचित 'नवकारसारथवण'स्य नमस्कारव्याख्यानटीका // अरिहंता असरीरा आयरिय उवज्झाय तह पुणो मुणिणो / पंचक्खरनिप्पन्नो ॐकारो सया भणिओ // 9 // अ अ आ उ म् = 'ॐ' साधनायाम् / तथा वट्टकला अरहंता तिउणा सिद्धा य लोढकलसूरी / उवज्झाय विसुद्धकला दीहकला साहुणो सुहया // 10 // साधिते 'ही'कारः / तथाअक्खर आइ अयारं हयारमंतक्खरं च माईए / . 10 मज्झे चण्णसमुच्चयरयणत्तयभूसियं अरहं // 11 // 'अहं' इत्यर्थः / त्रीणि बीजानि परमेष्ठिवाचकानि / तथा- "ॐ नमो अरिहंताणं इम्यूँ नमः। ॐ नमो सिद्धाणं म्यूँ नमः। ॐ नमो मायरियाणं म्यूँ नमः / ॐ नमो उवज्झायाणं [हम्!] नमः / ॐ नमो लोए सब्बसाहूणं म्यूँ नमः।" पार्श्वनाथप्रतिमायाः पूजां कृत्वा वामबाहुमूवीकृत्याष्टोत्तरपञ्चशतानि जपेत् , बन्धमोक्षो भवति आत्मनः परस्य च / तथा पूजा-जापं कृत्वाऽग्रे सुप्यते स्वप्नान्तरं लभ्यते ग्लान-बन्धन गमनादिविषये / . . "हरिमर्कटि हरिमर्कटि मृत्युपदं परिलिखन्ति परिलिखन्ति, भूमितलं परिवाहति वरिवाहति, मन्त्रपदं परिमुञ्चति परिमुञ्चति, बन्धभयं इम्ल्यूँ भयूं म्यूँ हम्ल्यू म्यूँ अमुकस्य बन्धमोक्षं कुरु कुरु // " चित्रकूटखटिकया शुद्धभूमितले लिखित्वा पञ्चपरमेष्टिबीजैः कुर्यात् 108 बन्धमोक्षो भवति / __ "ॐ अरहंत-सिद्ध-आयरिय-उवज्झाय-सव्वसाहु धम्माइयं तित्थयराणं, ॐ नमो भगवई सुयदेवयाए, ॐ नमो भगवई संतिदेवयाए, ॐ नमः सवपवयणदेवयाणं दसण्हं दिसापालाणं, ॐ ह्री अर्ह अरहंत(ताणं) नमः हृदये, ॐ नमो सिद्धाणं स्वाहा॥ एसा पढियसिद्धा विजा तह सत्तवारवत्तीया / वक्खाण-वायपमुहे कजे मंतो जयं देइ // 1 // जयकरी विद्या // “ॐ नमो अरिहंताणं हाँ नमः हृदये, ॐ नमो सिद्धाणं ह्रीँ नमः शिरसि, ॐ नमो आयरियाणं हूँ नमः शिखायां, ॐ नमो उवज्झायाणं ह्रौं नमः कवचाय, ॐ नमो लोए सब्बसाहूणं ह्रः नेत्राय वषट्, ॐ ह्री अर्ह अ सि आ उ सा नमः अस्त्राय फट् अङ्गानि // " 30 15 20 25