________________ 264 [प्राकृत नवकारसारथवणं / पढम-दुसरारिहंतां चउस्सरा सिद्ध सूरि-उवझाया / दुग-दुगसरा 'कमेणं नंदंतु मुणीसरा दुसरा // 12 // वण्णनिवहो कगाई जेसि बीओ हकारपजंतों / नियनियसरसंजोगा सरेमि 'चूडामणि 'तेहिं // 13 // ते पुण अएकचटतपयस त्ति नववग्ग वन्न पणयाला / परमिट्टिमंडलकमा पढमंतिमतुरियतियबीआ // 14 // सैयारुण-पीय-पियंगुवन्न"-कसिणाइ विडविपत्ताई / अंबिल"-महु-तिक्ख" कसाय-"कड्य परमिट्ठिणो वंदे // 15 / / छा०-प्रथम-द्विस्वरा अर्हन्तः, चतुःस्वराः सिद्धाः, सूरयः उपाध्यायाश्च द्विस्वराः / मुनयोऽपि द्विस्वराः, एवं चैते अआ इई उऊ एऐ ओऔ अंअः // 12 // . वर्णनिवहो वर्णसमूह[:] कादिर्येषां बीजं हकारपर्यन्तः / निजनिजस्वरसंयोगात् [तेषामर्थे चूडामणिशास्त्रं ] स्मरामि // 13 // ते वर्णाश्च अ ए क च ट त प य से(शे)[ति] नववर्गः 45 अक्षराणि स्युस्ते। परमेष्ठिमण्डलाः क्रमादनुक्रमात् प्रथमोऽन्तिमः, तुर्यस्तृतीयो द्वितीयश्च // 14 // श्वेत-रक्त-पीत-प्रियङ्गवर्ण-कृष्णविटपिपत्राणि तत्प्रभाणि / आम्ल-मधुर-तिक्त-कषाय-कटुका अनुक्रमेण परमेष्टिनो वन्दे // 15 // व्या०-प्रथमद्विस्वरा 'अ आ' रूपा अर्हन्तः / ‘इ ई ए ऐ (उ ऊ)' चतुःस्वररूपाः सिद्धाः / सूरयः 'उ ऊ (ए ऐ)' रूपा, 'ओ औ' रूपा उपाध्यायाः / एवं द्विकद्विकस्वराः सिद्धादयः (आचार्यादयः), मुनीश्वरा द्विस्वरा 'अं अः' रूपा जयन्तु // 12 // 20 येषामर्हदादीनां हकारपर्यन्तः ककारादिवर्णनिवहो बीजं तत्त्वं, मिजनिजाकारादिस्वरसंयोगात् तेषां चूडामणिमहं स्मरामि // 13 // [चतुर्दशगाथायाः व्याख्यानं कृतं नास्ति टीकाकारेण] अर्हदादीनां क्रमेण वर्णध्यानम् / श्वेता अर्हन्तः, रक्ताः सिद्धाः, पीतवर्णा आचार्याः, प्रियङ्गवृक्षविशेषः, स च नीलवर्णस्तद्ध्याने उपाध्यायाश्चिन्त्या नीलत्वात् तेषाम् / विटपी वृक्षस्तस्य 25 पत्राणि कृष्णवर्णानि स्युः साधूनां कृष्णत्वात् , तद्ध्यानं अम्ल 1 - मधुर 2 - तिक्त 3 - कषाय 4 - कटु 5 - रसैः क्रमेणार्हदादीन् वन्दे // 15 // - [अत्र षोडशगाथायाः व्याख्या न वर्तते] अ०-१ अ आ इ ई उ उ [ए ऐ ओ औ अं अः / 2 वर्णसमूहः कादिर्येषां हकारपर्यन्तो निजस्वरसंयुक्तस्तेषाम् , स्मरामि। 3 श्वेत-रक्त-पीत-नील-कृष्णवृक्षपत्राणि / 15 30 1 कमेण SI 2 तिसरा N, JCI 3 °निवहे S 4 ककाइ D, ककाई s, ककाई सुसंठिओ जो JB, ककाई संठिज्जे s / 5 °पज्जते / 6 संयोगो AI 7 चूडामणी JAN 8 तेसिं S / 9 °पजस D, यश JAI 10 °वग्गा DSI 11°तुरिया D12 °वणं D / 13 °णाइविउवि D, णाई विडंग JBI 14 गुलिय° JBI 15 "तित्त°JB, D, SI 16 कडया JB, कडूअSI