________________ [-361 नदन्ति स्माम्बरतले देवदुन्दुभयस्तदा / अथो निषेदुनैऋते कोणे वायव्ये ते सुराः पुनः // 160 // ज्योतिप्कभवनपति-व्यन्तराणां च देवतः / / निषेदुनैऋते कोणे वायव्ये ते सुरोः पुनः // 161 / / वैमानिकामराऽमत्यैमनुष्याणां च योषितः / एते निषेदुरीशाने. मुख्यप्राकारमध्यगाः // 162 / / पूर्वोक्तदिग्विमागेषु तिर्यश्चस्त्यक्तमत्सराः / सनिषणा द्वितीयस्य प्राकारस्याऽन्तरेऽखिलाः // 163 // तस्थुस्तृतीयवप्रान्तवीहनोन्यखिलानि च / एवं समवसरणस्थितिः किश्चित्प्रकीर्तिता // 164 // कल्याणनामधेयेन पुंसागत्य निवेदिताः / स्वामिनः केवलोत्पत्तिश्चक्रायुधमहीपतेः // 165 // गत्वाऽसौ विधिना तत्र नत्वा स्तुत्वा जिनेश्वरम् / निषसाद यथास्थानं पुरो विरचिताञ्जलिः // 166 // अत्रान्तरे समुत्थाय चक्रायुध महीपतिः / नत्वा विज्ञपयामास प्रभुमेवं कृताञ्जलिः // 1323 // समस्तसंशयध्वान्तनिर्नाशनदिवाकर ! / त्रैलोक्यवन्दित ! श्रीमच्छान्तिनाथ ! नमोऽस्तु ते // 1324 // दुष्कर्मनिगडान् भङ्क्त्वा रागद्वेषौ तथाऽप्यरी / भवगुप्तिगृहात् त्वं मामरं निःसारय प्रभो! // 1325 // शश्वजन्म जरामृत्यु वहिदीप्ताद्भवौकसः / दीक्षाहस्तावलम्बेन निस्तारय जिनेश माम् // 1326 / / पुत्रप्रदत्तराज्योऽसौ पञ्चत्रिंशन्नृपान्वितः / दीक्षितोऽथ जिनेन्द्रेण चक्रायुधधरापतिः // 1327 // ततः पृच्छां करोति स्म प्रभो किं तत्त्वमित्यसौ / उत्पत्तिरिति तत्त्वं तु समाचख्यो जिनेश्वरः // 1328 // एवं विचिन्तयामास गत्वैकान्ते स बुद्धिमान् /