________________ 352 ] त्वमेवामोषजन्माऽसि त्वमेवोचमलक्षणा ! / पुत्रिणीषु त्वमेवाऽसि पवित्रा भुक्नत्रये // 43 // धर्मोद्धरणधौरेयश्छन्नमोक्षाऽध्वदीपकः / / षोडशस्तीर्थनाथोऽयं भगवान् सुषुवे यया // 44 // नत्वा स्तुत्वा जिनाधीशं तदम्बां च विशेषतः / दत्त्वावस्वापिनी तस्याः प्रतिरूपं निवेश्य च // 45 // पञ्चरूपो बभूवाऽसौ तत्रैको जिनमाददे / एकश्छत्रं पवि चैको द्वौ च चामरधारिणौ (युग्मम्) // 46 // स ययौ मेरुशिखरं सुरेन्द्रा अपरेऽपि हि / तत्रैयु: स्वर्गभवनवासिनो व्यन्तरास्तथा // 17 // तत्रातिपाण्डुकम्बलशिलायां शाश्वतासने / सौधर्मेन्द्रो निषसाद धृत्वाके जिनपुङ्गवम् // 48 // हेमरूप्यमणिदारुमृन्मयां कलशावलिम् / तीर्थगन्धोदकापूर्णामुत्रक्षिप्य प्रमदाश्चिताः // 49 // अच्युताद्याः सुराधीशाश्चक्रिरे जिनमजनम् / निःसीमसुकृतापास्तमवाम्भोधिनिमन्जनम् (युग्मम् ) // 50 // ततश्चाच्युतनाथस्योत्सङ्गे संस्थाप्य तीर्थपम् / सौधर्मेन्द्रो व्यधात् स्नानं पुण्यपात्रं जगद्गुरोः // 51 // सुवाससा प्रमृज्याङ्ग चन्दनायुविलिप्य च / पुष्पाद्यैरर्चयामास प्रीतचित्तः शचीपतिः // 12 // विधाय चक्षुःशान्त्यर्थ लवणोत्तारणादिकम् / / शको नत्वा जिनं भक्त्या स्तोतुमेवं प्रचक्रमे // 53 // जयत्वमचिराकृविक्षितिकल्पद्रुसभिम ! / भव्याम्भोरुहसूर्याभ. ! भद्रश्रेणिविधायक ! // 54 / / इत्याधुहोमवचन स्तुत्वा, नीला पनगृहें / च मातुरसंबामासः जिनमेवं जगाद च // 15 //