SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ पाचार्यविजवामृतसूरीधरकृतायां विदिनोदिन्यां पञ्चमः सर्गः। [ 321 स्तस्मिंस्तथा / असिते-न सितः शुक्लोऽसितः कृष्णपक्षस्तस्मिंस्तथा / त्रयोदशाहे-त्रयोदशश्च तदहो दिनम् , प्रयोदशाहस्तस्मिंस्तथा / अहनशब्दान्तद्वन्द्वतत्पुरुषयोः पुंल्लिङ्गत्वविधानात् ज्येष्ठकृष्णत्रयोदश्यामिति यावत् / प्रपन्नानशनः-प्रपन्नं प्राप्तमनशनमभक्षणं येन स तथा। समिति शेषः / शिवम्-मोक्षम् / ययौ-प्राप्तवान् / ( तदनन्तरम् ) नवशती-नवानां शतानां समाहारो नवशती / विनेया:-शिष्याः / अनुप्रभु-प्रभोर्भगवतः शान्तिनाथस्य अनु पश्चात् , अनुप्रमु, "विभक्ति" 3 / 1 / 36 / इत्यनेनाव्ययीभावसमासः / अगु:-गतवन्तः / मोक्षमितिशेषः / यतः-यस्माद्धेतोः। ते-बिनेयाः / स्फुटम्-प्रकटं यथास्यात्तथा / अशिशवः-न शिशवो बाला अशिशवस्तरुणा वृद्धा वा, अत एव / परासवा-परे सिद्धा ज्ञानरूपा बा असवः प्राणा येषान्ते तथा केवलिन इति भासन्निति शेषः // 48 // तवापि हा हा विरहात् क्षुधाकुलाः, कुलाश्रया अन्यतपस्विनोऽधुना / त्वयीश ! भुक्ते वनु भुजतामिति,गणीन्द्रमाशास्त हरिः प्रशस्तधीः // 49 // अन्वयः-हा हा, तव, कुल्लाश्रयाः, अन्यतपस्विना, भपि, अधुना, विरहात् , क्षुधाकुला:, ईश ! तु, त्वयि, भुक्त, अनु, भुम्जताम् , इति, प्रशस्तथीः, हरिः, गणीन्द्रम् , आशास्त / / 49 // .. पति:-हा हा-इति खेदातिशयसूचक्रमव्ययद्वयम् / तव-भवतः गणीन्द्रस्येति यावत् / कलाश्रया:-कुलं सजातीयगण आयोऽवलम्बो येषान्ते तथा। अन्यतपस्विनः--प्रशस्तं तपस्तपस्याऽस्त्येषामिति तपस्विनः, अन्ये भवदितरे च ते तपस्विनोऽन्यतपस्विनः / अपि-सम्भावनायाम् / अधुना-साम्प्रतम् / विरहात--जिनवरवियोगतः / क्षधाकुला:-बुमुझाक्षामकुक्षयः / सन्तीति शेषः / ईव !-गणाधीश ! तु-पुनः / त्वयि-भवति / एक्ते-कृतभोजने, सतीति शेषः / अनु भुञ्जताम्पश्चाद् भश्यन्तु / इति-एवम् / प्रशस्तधो:-प्रशस्ता-प्रशंसनीया धोबुद्धिर्यस्य स तथा / विलगबुद्धिशालीत्यर्थः / हरि:-इन्द्रः / गणीन्द्रम्-गणाधीशम् , श्रमणसमुदयाध्यसमिति यावत् / आशास्तसमाधासयत् // 4 // विधाय कल्याणककर्म सोत्सवं, कुलायालेषु विलुट्य तेषु ते / खगा इव स्तूपतटेषु च क्रमाद्, दिवं ययुस्त्यक्तशुवः सुरेश्वराः // 50 // अन्वय-ते, रेश्वराः, सोत्सवम् , कल्याणककर्म, विधाय, कुलायकूलेषु, खगा, इव, तेषु,
SR No.004339
Book TitleShantinath Charitram
Original Sutra AuthorAmrutsuri
AuthorAbhaydevsuri
PublisherJain Sahitya Vardhak Sabha
Publication Year1965
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy