________________ * ओ ही अर्ह नमः ॐ महामहोपाध्यायश्रीमेघविजयजिगणिवर्यविरचितं श्रीनैषधीयमहाकाव्यपादपूर्तिरूपं श्रीशान्तिनाथचरित्रम् / ( जैननैषधीयमहाकाव्यम् ) ___ तच्चेदं शास्त्रविशारद-कविरत्न-पीयूषपाणिपूज्यपादाचार्यमहाराज श्रीविजयामृतसूरीश्वरमहाराजविरचितया 'विद्वद्विनोदिनी' नाम्न्या 'विवृत्या' समलङ्कृतम् / mo0000000 निपीय यस्य शितिरक्षिणः कथा, निसर्गतोऽनर्गलमर्गमाश्रिताः / - जना जनुःपूर्णफलार्थमुद्यता, नमोऽस्तु तस्मै प्रथमार्हतेऽनिशम् // 1 // विधाय कर्णातिथि यद्वचो हितास्तथाद्रियन्ते न बुधाः सुधामपि / दयानिधिः सद्विधिवारिधिर्जिने-श्वरः स शान्तिर्दिशतात् समस्थितिम् // 2 // गलग्रहध्वस्तवपुर्मनाखलश्चलाचलात्मार्पितसर्वनिर्मलः / नलः सितच्छत्रितकीर्तिमण्डलः, कलस्वनो नेमिजनोऽस्तु शंबलः // 3 // यदोनसैवाग्नितपःकरालता, विनीय सम्यक्त्वमवापि दुर्मठः / दशावतारो ननु पार्श्वतीर्थक , स राशिरासीन्महसां महोज्ज्वलः // 4 //